SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तदिदं लिङ्ग वाक्यादिभ्यो बलवत् । तेषां हि व साक्षाहिनियोजकत्वम्, किन्तु अति कल्पयित्वा । म चासमर्थस्थ श्रुति कल्पयित्वा विनियोमकल्पना सम्भवतीति सामर्थ्यस्यापि कल्प्यत्वेनोपजीव्यत्वात् । अतस्तैर्यावत् सामर्थ्य कल्पयित्वा श्रुतिः कल्प्यते तावदेव कप्तेन सामर्थेन श्रुति कल्पयित्वा विनियोमः क्रियते, इति तस्य प्राबल्यम् । अतएव “श्योनन्ते सदनं कणोमि मृतस्य धारया सुषेवं श्रुत्यादौनामुत्तरोतर दौर्बल्यप्रतिपादनात् पूर्वपूर्वस्य यहलवत्त्वमुक्तं तदिदानों दर्शयति तदिदमिति । साधयति तेषामिति । वाक्यादौनामित्यर्थः। साक्षात् प्रमाणान्तरकल्पनामन्तरेण । विनियोजकत्वं विनियोगबोधकत्वम् । केन हारणेत्यत पाह श्रुतिमिति। श्रुतिकल्पनाहारणेत्यर्थः। श्रुतेरेव साक्षादिगियोजकत्लादिति भाषः । असमर्थस्य तदर्थप्रकाशनसामरहितस्य । . यस्य वाक्यस्य तदर्थप्रकाशनसामर्थ्य नाक्षि तेन वाक्येन तदर्थ विषयिणौ श्रुतिरपि कल्पयितुं न शक्यत इति भावः । इतौत्य नन्तरं वाच्यमित्यध्याहार्यम् । तत्र हेतुमाइ सामर्थ्यस्थापौमि । उपजीव्यत्वादित्यन्वयः । उपनीन्यमन्तरेण उपजीव का सझावादिति भावः । ननु सामर्थ्य कल्पयित्वैव वाक्यादयः श्रुति कल्पयन्वित्यत थाह अत इति । लिङ्गकल्पनाडारण वाक्यादौनां श्रुतिकल्पकत्वादित्यर्थः ।। तैक्यिादिभिः। कृप्तेन शब्दादेवाविभूतेन। विनियोगः क्रियत इति। वाक्यस्य विकल्पकत्वम् अनन्तरं श्रुतिकल्पकत्वम् । लिङ्गस्य सु श्रुतिकल्पकत्वमात्रमित्य क्लिम्बकारित्वमिति भावः । उदाहरति अतएवेति । लिङ्गस्य वाक्याहलवत्त्वादेवेत्यर्थः । श्योनन्ते सदनमिति । दर्शपौर्णमासप्रकरणे मन्त्र पाम्नायते श्योनन्ते सदनं कणोमि तस्य धारया सुषेवं कल्पयामि। . तस्मिन् सौदामले प्रतितिष्ठ ब्रीहीणां मेध सुमनस्यमानः ॥ इति । पस्यार्थः। भीः पुरोडाश ते तव श्योनं समीचीनं सदनं स्थानं कणोमि करोमि तक स्थानं तस्य धारया सुषेवं मुटु सेवितुं योग्यं कल्पयामि। भी बौहीणां मेध सारभूत त्वं सुमनस्यमानः समाहितमनास्तस्मिन् अमृते सुष्टु सेवितुं योग्ये सद ने सौद उपविश, प्रतितिष्ठ स्थिरी भव इति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy