SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - अर्थसंग्रहः । स च व्यापारविशेषो लौकिकवाक्ये पुरुषनिष्ठोऽभिप्रायविशेषः । बैदिकवाक्येतु पुरुषाभावालिङादिशब्दनिष्ठ एव । ननु लिङ्पदात् भावनाप्रतीतावपि तस्या लिङ्वाच्यत्वे किं मानम्। तदवा व्यचे सा च लिङ्पदेनीच्यत इतासङ्गतमितातस्तदुपपादयति यत् यस्मादिति । अयमाशबः । न खलु वर्णमयानां पदानां वागिन्द्रियमस्ति येन अयं गौरयम श्रद्रतादि ब्रूयुः । परन्तु यत्पदश्रुतया योऽर्थोऽन्येनानुपदिष्टोपि अव्यभिचारिण प्रतीयते तत्प्रत्यायितः सोऽर्थस्तवाच्य इति व्यपदिश्यते। यया मामामयेति वाक्य श्रवणात् प्रयोज्ये न गवानयने कृते अनन्तरञ्च गां वधान अश्वमानयेति श्रुत्वा गां वहा आनीते अश्वे व्युत्पित्सुना केनाप्यनुपदिष्टेनापि शब्दमहिना अन्वयव्यतिरेकाभ्यां गोपदात् सामादिमत्पनत्वं प्रतीयते इति गोत्वं प्रतप्राय्यतया गोपदवाच्यत्वेन वावह्रियते। तथाच लिङ्पदश्रवणादयं लिङ्शब्दो मां प्रवर्त्तयतीति पुरुषप्रहत्त्यनुकूललिनिष्ठव्यापारविशेषरूपाया भावनाया नियमेन प्रतीते स्तसया लिङ्पदवाच्यत्वमवधाय॑म् । लिनिष्ठोऽसौ भावनाख्यव्यापारः शक्तिरूप एव। एवञ्च लिङि खगवायाः पुरुषप्रवृत्तुत्पादकतारूपाया भावनायाः प्रतिपादकताशक्तिः पुरुषप्रवृत्तात्पादकताच शक्तिवर्तते । सा च शक्तिरिकैवाभिधारूपा नतु नाना। अभिधाहि शब्दस्य मुथ्यार्थवीधकताशक्तिरित्युच्यते । तयैवाभिधाख्यया शक्त्या स्वगतां खार्थभूताञ्च प्रवृत्तात्पादकता वोधयन्ती लिङ् पुरुषप्रवृत्तिमुत्पादयति। लिङः प्रवृत्तात्पादकताबोधनमन्तरेण पुरुषस्य प्रवृत्त्यनुत्पत्तेः। तदुक्तं भट्टपादैः । अभिधाभावनामाहुरन्याभव लिङादयः । अर्थात्मभावना त्वन्या साख्यातेषु गम्यते । व्याख्यातञ्चैतत् तन्त्रवार्त्तिके स्वयमेव । “अात्मिकायां भावनायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोञकव्यापारः सा दितीया शब्दधर्मो अभिधामिका भावना विधिरुच्यत" इति। For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy