SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४८. न्यायप्रकाशः। यावल्लिङ्गादशनामात्राङ्गत्वं तावच्छु त्या ऐन्या गाईपत्यमुपतिष्ठत इत्यत्र टतीयाश्रुत्या ऐन्या ऋचो गार्हपत्योपथानाङ्गत्ववत् अखाभिधान्यां विनियोगः क्रियते इति युक्तं मन्त्रस्याखाभिधान्यत्वम् । तस्माच्छ्रोत एवायं विनियोगः । - यदाहवनीये जहोतीत्याहवनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या । एंवमन्योऽपि विभक्ति श्रुत्या विनियोगो ज्ञेयः । पशुना यजेतेत्यत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम्। यजेतेत्याख्याताभिहितसङ्ख्याया भावनागवं समानाभिधानश्रुतेः । एकपदश्रुत्या च यागाङ्गत्वम् । तावच्छ्रुत्येति । अश्वाभिधान्यां विनियोगः क्रियत इत्यन्वयः । लिङ्गाछुतेर्बलवत्त्वे दृष्टान्तमाह ऐन्द्रप्रति । श्रुतेबलवत्त्ववीजञ्चाग्रे प्रदर्शयिष्यते । सप्तमौथुतेरुदाहरणमाह यदाहवनीय इति । पाहवनीयः संस्कारविशेषसंस्कृती वह्निः । होमाङ्गत्वमिति । पाहवनीयं विना होमपूर्वं न स्यादिति भावः । विभक्तियुत्या चतुर्थादि. गुल्या । अत्र विभक्तिपदं कारकविभक्तिपरमिति कश्चित् । अन्ये तु विभक्तिमात्रपरमित्याहुः । अतएव शास्त्रदीपिकायां षष्ठीश्रुत्यावगम्बत इति वाक्येन षष्ठया अपि श्रुतित्वमभिहितम् । विभक्तिरूपां विनियोकी मुदाहृत्य समानाभिधानरूपां तामुदाहरति पगुनेति । समानेति । समानमेकं यदभिधानमुक्तिस्तद्रूप श्रुत्येत्यर्थः । तथाच पशुनेत्यत्र तृतीयकवचनरूपा या एका उक्तिस्तयैव एकत्व पुंस्वे करपकारकचीच्यते। पत एकोक्तिगम्यत्व पसन्निकर्षात् एकत्व पुस्खयोः करण कारकाङ्गत्वं करणीभूतस्य पशोरकत्वपुंस्वबोधकतया इतरव्यावर्तकत्वमिति भावः । पशुनेत्यत्र विभक्त्यशे समानाभिधान श्रुतिमुदाहृत्य यजेतेस्वचापि विभक्त्यंशे तामुदाहरति यजेतेति । पाख्यातेति । ईतप्रत्ययस्य प्रथमपुरुषेक. पचनतया एकत्वसङ्ख्या पार्थो भावना चोच्यते । तयोश्च एकोक्ति प्रतिपाद्यतेन सब्रिहितत्वादेकत्वसमाया पार्थभावनोपकारकत्वमेकामिधानश्रुतिसिद्धमित्यर्थः। तथाच यागात्मकव्यापारनिचयस्य एकातिव्याप्य त्वं स्यात्। एवञ्च एकोपक्रमेय यागस कियन्तमंशं निवत्वं तहिनकर्तव्य पादादिरूपान्तरं समाप्य भारब्धयागस प्रेषांशसमापने न यागसिद्धिः । उपक्रमभेदेन कतिमेदादिति भावः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy