SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६. न्यायप्रकाशः। प्रतियोगिकमित्यपेक्षायां सविधिप्राप्तो होम प्राश्रयत्वेन सम्ब. ध्यते। ततश्च सिद्धो धात्वर्थस्याश्रयत्वेनान्वयः । - प्रकतमनुसरामः । तसिई धात्वर्थस्य न करणत्वेनैवान्वय इति। किं तर्हि क्वचित् करणत्वेन क्वचित् साध्यत्वेन क्वचिदा. श्रयत्वेनेति । गुणविधौ च साध्यत्वेनैवान्वयः सम्भवतीति न मत्वर्थलक्षणया प्रयोजनम् । किञ्च गुणविधौ मत्वर्थलक्षणायां किंप्रतियोगिकं किंसम्बन्धि । सन्निधिमाप्त: जुहुयादित्यनेन सानिध्यादुपस्थितः । पाश्रयखेन करणभावास्पदवेन । यस्मिन्नाशये तस्य करणत्वं तत्त्वेनेति यावत्। तथाच होमाश्रितं यत् दथि निष्ठकरणत्वं तेनेन्द्रियं भावयेदिति पर्यवसितोऽर्थः । मनु यागेऽपि कथं दधः करणत्वसम्भवः । व्यापारमन्तरेण करणत्वासम्भवादिति चेत्र दनेति तृतीयया करणत्वोलखमुखेन दधियागसम्बन्वरूपव्यापारस्थापि प्रतिपादनात् । यागस द्रव्यदेवतासाधनकत्वावश्यकत्वेन दधियागसम्बन्धस्य सुप्रतीतत्त्वाच्च । नन्वेवं दधिनिष्टकरणवसापि भावनाकरणत्वमनुपपन्नम्। तस्यापि व्यापारानुपलब्धेः। न हि दशी धागसम्बन्धखे व तत्करणत्वस भावनासम्बन्धः सम्भवतीति चेतदपि न, दधी यागकरणत्वजन्यस्थादृष्टविशेषरूपव्यापारस्य सुगमत्वात् । तथाच केवलाद्दधी नादृष्टविशेषी बायते यस्थ व्यापारत्वमङ्गीकृत्व भावबायां करणत्वं मन्तव्यम् । यदा तु दनो याग करणत्वं जायते तदैवालौकिकक्रियासम्बन्धेनादृष्टविशेष उत्पद्यते भती दधिकरणत्वस्यैव खजन्या. दृष्टविशेषरूपव्यापारवतया भावनाभाव्येन्द्रियनिर्वर्तकत्वरूपभावनाकरणत्वं सूपपन्न न पुनः केवलस्य दध इति सर्व निरुपद्रवम् । __ प्रकवं धात्वर्थस्य भावनायां करणत्वेनान्वयनियमव्यभिचारम्। पनुसरामः उपसं. इरामः। उपसंहरति तदिवि । अन्वयस्य नानाप्रकारत्वं दर्शयितुमाइ किमिति । अन्वयस्य किम्पकारत्वमित्यर्थः । क्वचिदिति। प्रधानविधी करणत्वेन । गुणविधी साध्यत्वेन । गुणफलविधावाश्रयत्वेनेत्यर्थः । इति एवंरोस्यान्वयस्य विप्रकारत्वात् । न मत्वर्थलक्षणेति। सोमेन यजेत्यस्य प्रधानविधित्वाङ्गीकारे या मत्वर्थलक्षणा सम्भाव्यते मा नेवि पूर्वपक्षोपसंहारः। ननु विधाने वानुवादे वा याग: करणमिष्यत इवि वात्तिकोक्तेर्भवदभिमतगुणविधावपि मवर्थपक्षणावश्यकौवि कथं मत्वर्थ लक्षणाया निष्ययोजनवमुच्यत इत्यत पाह किचेति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy