SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न्यायप्रकार अत्र च कम्मपदवत् गुणत्युपलक्षणम् । एकोद्देशनामकविधाने वाक्यभेदात् । अतएव ग्रहै कलाधिकरणे ग्रहं सम्माष्र्टीत्यत्र ग्रहोद्देशेन एकत्वसम्मार्गविधी वाक्यभेदात् ग्रहैकत्वमविवक्षितमित्युक्तम् । रेवत्यधिकरणे च एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कला पशुकामो ह्येतेन यजेतेत्यत्र वारवन्तीयस्य रेवती पवेति । कम्मेपदवदिति । यथा कर्मपदं प्राप्त पदार्थमात्रोपलक्षणं तथा गुणपदव विधेयपदार्थमात्रीपलक्षणमित्यर्थः। अतएव सामान्येनाह एकोहशेनेति । उपलक्षणत्वस्य सिद्धान्तसम्मतत्वं प्रतिपादयति अतएवेति । ग्रहकत्वाधिकरच वतीयाध्यायप्रथमपादस्थ सर्वेषां ग्रहाणां सम्मार्गाद्यधिकरणे। ग्रहोद्देशेनेति । किञ्चिहिधातुं सिद्धस्य निर्देश्यत्वमुद्देश्यत्वमिति लक्षणात् ग्रहस्य सोमयागे प्राप्ततया उद्देश्यत्वं सिद्धम् । एवच प्राप्ते कर्मणौत्यत्र कर्मपदमुपलक्षणमित्यङ्गीकार्यम् । प्राप्तग्रहांशेऽपि धर्मयविधानापादनादिति सिद्धम् । एकत्वसम्मा ति । एतेन गुण पदस्थाप्युपलक्षणत्वं साधितम् । एकत्वस्य अङ्गत्वाभावेऽपि तस्य विधेयत्वापत्या वाक्यभेदस्यापादितत्वात् । अन्यत्रापि दर्शयति रेवत्यधिकरणे चेति । द्वितीयाध्यायद्वितीयपादगते वारवतीयादौनां कर्मान्तरताधिकरणे। एतस्यैवेति। पवायं विस्तरः। त्रिवदग्निष्टुदग्निष्टोम इत्यादिवाक्यविहिताग्निष्टु दाख्ययागसन्निधौ श्रूयते । एतस्यैव रेवतीषु वारवन्तीयमग्निटोमसाम कृत्वा पशुकामी येवेन यजेतेति । पग्निष्टोमस्य प्रतिभूतस्य विकृतिरूपः कश्चिदेकाहसाध्यो यागविशेषोऽग्रिष्टुनामकः। स वितस्तोमयुक्ततया विदित्युच्यते । अग्निष्टोमसमापनमन्त्रसमाप्यत्वादग्निष्टोम इत्युच्यते च । रेवत्यो नाम ऋचः। वारवन्तीयं मामविशेषः। स चाग्रिष्टोमे गीयत इत्यनिष्टोमसामेत्युक्तम् । रैवतीषु ऋतु मध्ये वारबन्तीयं नामाग्निष्टोमसाम गौला पशुकाम एतेन यजेतेत्यर्थः । पत्र संशयः । किमयं दधेन्द्रिय कामतिवत् पग्रिष्टुतो गुणफलविधिः । भनिटुति रेवतीसंज्ञकऋग्गणमध्ये पशुकामन वारवतीयं साम गातव्यमिति। अधवैतत् कर्मान्तरं पशुकामी रेवतीषु वारवतीयं साम गौत्वा यजेतेति। पत्र सन्निधिबलात् एतस्मैवेत्येतच्छन्दाच्च अग्निष्ट गुणफल विधिरिति पूर्वपचे सिद्धान्तः। यद्यनिति रेवती. नामक प्राप्निः स्थानदा परिप्राप्तास रेवतीषु वारवन्तौयसामसम्बन्धात् पशुरूपफचमिति For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy