SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यन्तरञ्च । www.kobatirth.org वात्यन्तरच । न्यायप्रकरणः पत्तेश्च । ततश्च पुरुषाभावाच्कन्दनिष्ठेव सा । अतएव शाब्दी भावनेति व्यपदिशन्ति । च शाब्दी भावनांशत्रयमपेक्षते साध्यं साधनमितिकर्त्तव्यताञ्चेति । तत्र साध्याकाङ्गायां वच्यमाणां शत्रयोपेता श्रर्थी भावना साध्यत्वेन संबध्यते एकप्रत्ययगम्यत्वेन समानाभिधान श्रुतेः । Acharya Shri Kailashsagarsuri Gyanmandir नामरूपे च भूतानां कर्म्मणाञ्च प्रवर्त्तनम् । वेदशब्देभ्य एवासौ निर्ममे स महेश्वरः ॥ सव्वैषाञ्च स नामाणि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवासौ पृथक संस्थाच निर्ममे ॥ अनादिनिधना नित्या वागुत्स्रष्टा स्वयम्भुवा । पादौ वेदमयी दिव्या ततः सर्व्वाः प्रवृत्तयः ॥ उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मको द्रष्टव्यः । अनादिनिधनाया अन्या स्योत्सर्गस्यासम्भवादिति शारीरक भाष्यम् । मीमांसकमते शब्दस्य नित्यतया अनादिनिघनत्वोपपत्ति: उच्चारणस्यैवोत्पत्ति विनाशात्री कारात् । शब्दनिष्ठेव लिङादिशब्दनिष्ठेव । अतएव लिङादिशब्दनिष्ठत्वादेव । केवखायाम भावनाया अनन्वयात् साकाङ्गत्वमाह सा चेति । अंशत्रयं विद्वयोति साध्यमित्यादि । साध्यं भाव्यम् । साधनं करणम् । इतिकर्त्तव्यतामुपकारकम् । तत्र तेष्ठाकाङ्क्षितेषु मध्ये | पार्थी भावना पुरुषप्रवृत्तिः । पार्थभावनाया भाव्यत्वेनान्वये उपस्थितिसनि कर्ष हेतुमाह एकेति । एकेन लिङादिप्रत्ययेन गम्यत्वेन बोध्यत्वेनेत्यर्थः । समानेनि । एकोक्तिरूपश्रुतेरित्यर्थः । तथाच हयोरेव भावनयोरेकेन लिङ्देनाभिधानात् पार्थभावनाया एव सनिहितोपस्थितत्वात् शाब्दभावनाकत्वेनान्वयो न तु प्रकृत्यर्थयामादेस्तस्व दूरोपस्थितत्वादिति भावः । नतु यजेतेत्यादि लिखा यथा पार्थभावना प्रतिपाद्यते तथा इकत्वादि सजा वर्त्तमानादिकालय प्रत्याय्यते । एवञ्च पार्थभावनावत् समादीनामप्येक For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy