SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ अर्थसंग्रहः । सच यागादिर्यजेत स्वर्गकाम इत्यादिवाक्ये न स्वर्गमुद्दिश्य पुरुषं प्रतिविधीयते । प्रतिपाद्य स्थापि धर्मत्वमितिविरोधः। अविरोध हेतुमाह तनापीति। सौवलक्षणेपीत्यर्थः । बेदमावपरयात् बेदमात्रीप थाप कचात् । ननु बेदैक देशवाचिनशीदनापदस्य कथम् निखिलवेदपर वमित्यत आह सर्वस्येति । कर्मकाण्डीयोति शेषः । तेन अविनाशी वा अरे आमा, सर्वं खल्विदं ब्रह्म या पनिवदां धर्म प्रतिपादकत्वाभावेपि न क्षतिः । तासां ब्रह्मप्रतिपादकत्वेन धर्म प्रतिपादकत्वाभावसा भगवच्छङ्कराचार्यैः साधित वात् । धर्मतात्पर्य्यकत्वेन धर्माधर्मप्रतीतिजननयोग्यत्वेन। धर्मप्रतिपादक वात् साक्षात्परम्परौदासीनान धर्माधर्मवीधकत्वात् । तयाच कप्तविधीनां साक्षादव धमाधर्म प्रतिपादकत्वम् । मन्त्रार्थवादादीनान्तु न साक्षात् तत्प्रतिपत्तिजनकता। किन्तु विधिकल्प कतया कप्तविधापकारकतयाचेति परम्पर येति सर्वेषामेव बेदानां धर्मप्रतिपादकतया धर्म सा बेदप्रतिपाद्य वोक्तिरविरुवा । सूत्रकृतातु प्राधानाचोदनेतुतमितिभावः । यागादिरेव धर्म इत्यनेन धर्म स्वरूप तयाभिहिते यागादी लक्षणं सङ्गमयति स चेति। धर्मस्वरूपतया प्रागुक्त इयर्थः । वर्गमुद्दिशा वर्गसा फलल्वमभिप्रेत्य। पुरुषं प्रति तदर्शि पुरुषसम्बन्धे । विधीयते इष्टसाधन वेन प्रतिपाद्यते । तथाच यागादः स्वर्गरूपेष्टसाधनत्वेन बेदप्रतिपाद्यत्वात् धर्मत्वमितिभावः । आदिपदान् दवा जुहोति शुचिना कर्त्तवाम् नातिरावे षोड़शिनं ग्टह्यातीत्यादि श्रुतिभि ये ये कमोतिरिक्ता द्रवा गुणाभावादयः क्रतूप कारादिक मुद्दिशा पुरुष प्रति विधीयन्तं तेषाम् परिग्रहः । नन्वाशुविनाशिनी यागादेः कयम् कालान्तरभावि खर्गादिफलसाधनत्व सुपपदाते। बेदवाक्यवलात् यागादेरेव वर्गपर्यन्त स्थायित्वं विनष्टसमापि फलजनकत्वं वा नाङ्गीकरणीयम् । प्राप्तवचनशतेनापि वस्तुनोऽनाथाकरणाशक्त :। अतएवोक्तम् विनष्ट सग्रासत स्तावन्न कार्यारम्भसम्भवः ।। क्षणिकत्वेन मिडमा नावस्थानञ्च यतिमदिति ॥ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy