SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पार्थसंग्रहः। वेदपि सौर्येण कुर्यात् यथाप्रेयेन। एतेषां सर्वेषां वाक्यानामार्थावगमे पाकासायोग्यतासमयस्सात्पर्य ज्ञानच निमित्तानि। तैर्विना पर्थग्रहासम्भवात् । प्रास्त्रदीपिकादौ वितरीऽनुसन्धयः । पथाापतिः। अब भाष्यम्। · पर्यापत्तिरपि दृष्टः श्रुतो वाऽन्यथानुपपद्यत इतार्थकल्पनेति । - दृष्टः श्रुतो वा कश्चित् पदार्थों अन्यथा उपपाककल्पनामन्तरेण नोपपद्यते इतापपाककल्पना उपपादकज्ञानमापत्तिरिति तसग्रार्थः । तेन उपपाद्यज्ञानेनोपपदककल्पनमापत्तिरिति लक्षणम्। तत्रीपपादकज्ञानमापत्तिरूपा प्रमा। उपाद्यज्ञानन्तुकरणतया भापतिनामक प्रमाणम्। तवावान्तरब्यापारस्तु संस्कारः । एवञ्च पर्थस्य पदार्थविशेषस्य धापत्ति नमिति तत्पुरुषसमासेनाापत्निशब्दः प्रमापरः। अर्थसयापत्तिर्यस्मादिति बहुव्रीहिणा प्रमाणपरोपीताथापत्तिशब्दः प्रमाप्रमाणीभयपरः। प्रताचशब्दवत् । यथा महरहर्दिवा अभुञ्जान पौनं देवदत्तमवलोक्य रावावण्यसााभोजने दृष्टसा पौनत्वसमानुपपत्त्या रात्रिभेजनमस्य कल्पते। राविभोजनमन्तरण पौनत्वमनुपपद्यमानमिति तज्ज्ञानमापत्तिप्रमाणम्। तदुपपादकराविभीजनज्ञानमापनिनानी प्रमा। एवं जीवी देवदत्ती रहे नास्तीति एणन् यहादन्यवाप्यस्यासनावे श्रुतसा जीवित्वसमानुपपत्त्या वहिःसत्त्वमसा कल्पयति। अत्रापि अनुपपद्यमाननौवित्वज्ञान प्रमाणम्। तदुपपादकवहिःसत्त्वज्ञान प्रमा। पूर्वव दृष्टाापत्तिरुत्तरव श्रुताथापत्तिः । श्रुतार्थपत्तिय विविधा अभिधानानुपपत्तिरभिहितानुपपत्ति। तन प्रथमा यथा । वर्गकामपदाध्याहारमन्तरेण विश्वजिता यजतेनास्यान्वयानुपपच्या स्वर्गकामपदाध्याहारकल्पना। द्वितीया यथा। वर्गकाभी यजैतेताच यागेन खगं भावयेदिति यागस्य वर्गसाधनताया: क्षणिकत्वेनानुपपत्च्या हारीभूतमपूर्वं कल्पाते। सायवैशेषिकनैयायिकास्तु अापत्तेः प्रमाणान्नरत्व नाङ्गोकुर्वन्ति अनुमानएवान्तभावयन्ति च। मीमांसकास्तु तन्मतं नाद्रियन्न । तथाहि नौवित्ववहि: For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy