________________
Shri Mahavir Jain Aradhana Kendra
१५४
www.kobatirth.org
अर्थसंग्रहः ।
पुरुषार्थभूतदानहोमादीनां निषेधसा पुरुषार्थत्वाभावे निषिधामानसप्राननर्थ हेतुत्वात् । यथा ऋतौ स्वस्त्रीगम
अति प्राप्त सिद्धान्तसूत्रम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
दीचितसा दान डोमपाकप्रतिषेधोऽविशेषात् । सर्व्वदानीमपाक प्रतिवेधः स्यादिति ।
अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात् ।
प्रतिषेधे विकल्पः स्यादिति ।
भाष्यम् । “अहरहर्दद्यादिवासा शेषो न दोचित इति । एवं होमपाकयोरपि । असति पर्युदासे प्रतिषेधे विकल्पः स्यात् । सचानप्राय्य: । तस्मात् पर्युदास इतीति ।"
एतेन ज्योतिष्टोमार्थत्वेन विहितानां दानहोमादीनां निषेधाङ्गीकारे पर्य्युदासासम्भवात् षोड़शिग्रहणाग्रहणवत् विकल्पापत्तेर्नितादानहोमादीनामेव पर्युदास इति सिद्धान्तोदर्शितः ।
माधवाचार्य्यास्तु, पुरुषार्थाना महरहर्बिहितानां दानहोमपाकानां निषेध एवेति सिद्धान्तयित्वा यदि प्रतिषेधपचे वाक्यभेद श्राशयेत, तदा पुरुषार्थदानादिब्यतिरिक्तं क्रतुकालेऽनुष्ठेयमिति पर्य्युदासोऽस्त्वितानेन ग्रन्थेन नञ पदान्वित ददातिजुहोतिपचतिभि र्नितादानातिरिक्त निताहोमातिरिक्त' नितापाकातिरिक्तञ्च ज्योतिष्टोमकाले कुर्य्यादितेावं पर्युदासं प्रदर्शितवन्तः ।
पार्थसारथिमिश्रास्तु | अदोचितो नित्याग्रिहवादिकं कुर्य्यादिति पर्युदासे प्रकरणानुग्रही न स्यात् । न हि ज्योतिष्टोमप्रकरणे ज्योतिष्टोमोपकारकं धर्मं विहाय नितादानहीमादिक ग्रामदीचितत्वधविधानमुचितम् । तस्मान्नितादान होमादीनां क्रत्वर्थतया प्रतिषेध एवायमिति सिद्धान्तमाहः ।
एतन्मिश्र सिद्धान्तं प्रतेाव शङ्खनात्, मिश्राभिभतमेव निराकरण हेतुमुपनास्यति स्वतः पुरुषार्थेति । aafafaप्राता निदान होमादयः साचादेव पुरुषार्था, क्रत्वर्थी इति भावः । निषेधस्येति । पुरुषार्यदान होमादिनिषेधसा ऋतुप्रकरणीयतया
For Private And Personal
न