SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५४ www.kobatirth.org अर्थसंग्रहः । पुरुषार्थभूतदानहोमादीनां निषेधसा पुरुषार्थत्वाभावे निषिधामानसप्राननर्थ हेतुत्वात् । यथा ऋतौ स्वस्त्रीगम अति प्राप्त सिद्धान्तसूत्रम् । Acharya Shri Kailashsagarsuri Gyanmandir दीचितसा दान डोमपाकप्रतिषेधोऽविशेषात् । सर्व्वदानीमपाक प्रतिवेधः स्यादिति । अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात् । प्रतिषेधे विकल्पः स्यादिति । भाष्यम् । “अहरहर्दद्यादिवासा शेषो न दोचित इति । एवं होमपाकयोरपि । असति पर्युदासे प्रतिषेधे विकल्पः स्यात् । सचानप्राय्य: । तस्मात् पर्युदास इतीति ।" एतेन ज्योतिष्टोमार्थत्वेन विहितानां दानहोमादीनां निषेधाङ्गीकारे पर्य्युदासासम्भवात् षोड़शिग्रहणाग्रहणवत् विकल्पापत्तेर्नितादानहोमादीनामेव पर्युदास इति सिद्धान्तोदर्शितः । माधवाचार्य्यास्तु, पुरुषार्थाना महरहर्बिहितानां दानहोमपाकानां निषेध एवेति सिद्धान्तयित्वा यदि प्रतिषेधपचे वाक्यभेद श्राशयेत, तदा पुरुषार्थदानादिब्यतिरिक्तं क्रतुकालेऽनुष्ठेयमिति पर्य्युदासोऽस्त्वितानेन ग्रन्थेन नञ पदान्वित ददातिजुहोतिपचतिभि र्नितादानातिरिक्त निताहोमातिरिक्त' नितापाकातिरिक्तञ्च ज्योतिष्टोमकाले कुर्य्यादितेावं पर्युदासं प्रदर्शितवन्तः । पार्थसारथिमिश्रास्तु | अदोचितो नित्याग्रिहवादिकं कुर्य्यादिति पर्युदासे प्रकरणानुग्रही न स्यात् । न हि ज्योतिष्टोमप्रकरणे ज्योतिष्टोमोपकारकं धर्मं विहाय नितादानहीमादिक ग्रामदीचितत्वधविधानमुचितम् । तस्मान्नितादान होमादीनां क्रत्वर्थतया प्रतिषेध एवायमिति सिद्धान्तमाहः । एतन्मिश्र सिद्धान्तं प्रतेाव शङ्खनात्, मिश्राभिभतमेव निराकरण हेतुमुपनास्यति स्वतः पुरुषार्थेति । aafafaप्राता निदान होमादयः साचादेव पुरुषार्था, क्रत्वर्थी इति भावः । निषेधस्येति । पुरुषार्यदान होमादिनिषेधसा ऋतुप्रकरणीयतया For Private And Personal न
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy