________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३८
अर्थसंग्रहः ।
पादनीयः । अन्यथा पूर्वोत्तरवाक्ययोरेकवाकालं स्यात् । तथाच नञर्थेन न प्रत्ययार्थान्वयः कर्त्तव्यार्थानववोधात् विध्यर्थप्रवर्त्तनाविरोधिनिवर्त्तनाया एव तादृशनजा वोधनात् तस्याश्च कर्त्तव्यार्थेत्वभावात् । तस्मान्नेक्षेतेत्यत्र नजा धात्वर्थविरोध्यनीक्षणसङ्कल्प एव लक्षणया
प्रतिपादनीयानां नेचेतेत्यादीनां कर्त्तव्यार्थत्वाङ्गीकारावश्यकत्वादितिभावः । अन्यथा नेचेतेत्यादौनां निषेधत्वाङ्गीकारे । पूर्वोत्तरवाक्ययोः उपक्रमतदुत्तरवाक्ययोः । एकवाक्यत्वमेकतात्पर्य्यकत्वम् । नप्रादिति । स्नातकसा कर्त्तव्य कमाण्यभि धीयन्ते इत्युपक्रमवाक्यतात्पर्य्यम् । उत्तरवाको च कर्मणामकर्त्तव्यत्वे तात्पर्य्यमिति तात्पय्यैभेदादितिभावः । तथाचेति । पूर्बीत्तरवाक्ययेोरेकतात्पर्य कत्वाभावे सतीत्यर्थः । अनुये वाधकमाह कर्त्तव्यार्थेति । कर्त्तव्यार्थीनवगमे हेतुमाह विध्यर्थेति । ताशनजा प्रत्ययार्थान्वितनत्रा । तस्या निवर्त्तनायाः । धात्वर्थीन्वयमुपसंहरति तस्मादिति । धात्वर्थविरोधीति । यद्यपि पर्युदासाश्रयणाद्दर्शने तरस्यैव प्राप्तिस्तथापि दर्शनेतरयावत्कर्मणोऽनुष्ठानासम्भवात् कर्मविशेषसा च विधिं विनापि प्राप्तेरीक्षण विरोधिरूपसा ईक्षणेतरमा ग्रहणमितिभावः । सचेचणविरोधी ईक्षणेतरपदार्थः क इतप्रवाह अमीक्षणसङ्कल्प इति । कङ्गख्यः कर्ममानसमित्युक्त मानसव्यापारविशेष: सङ्कल्यः । सच भावपदार्थे यागादौ मयैतत्कर्त्तव्यमिति निश्वयः । श्रभावपदार्थे च मयैतन्न कर्त्तव्यमितिनिश्चयः । प्रकृतेच अभावस्थलीयत्वात् उद्यदादित्यादिदर्शनं मया न कर्त्तव्यमितिनिश्चय varataण सङ्कल्पः । ननु पर्युदासोऽन्योन्याभाव: स च भेदापरनामा । तथा सति धात्वर्थान्वितेनापि नजा धात्वर्थभेदमात्र प्रतीयतां कथं तद्दिशिष्टपर्यन्तानुघावनम् । प्रकृते भेदविशिष्टपय्र्यन्ताप्रतीतौ अनोक्षण सङ्कल्प प्राप्तानुपपत्तिः । amitaणसङ्कल्प ईक्षणभेदपदार्थः । किन्तु ईक्षणभेदविशिष्ट एबेतात आह वचणयेति । लक्षणाचेयमनादिप्रयोगयोगित्वेन निरूढ़ा | अतएव निषेधएव
For Private And Personal