SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२० अर्थसंग्रहः । यागविधानं सम्भवति । दधि मधु पयो तं धाना उदक तण्डुलास्तत्संसृष्टं प्राजापत्यमित्यनेन गुणस्य विहितत्वात्तविशिष्टयागविध्यनुपपत्तेः। यागस्य फलसम्बन्धे गुणसम्बन्ध तस्मात् चिधापदसा प्रक्रान्तयागनामधियत्वमेव चित्रया यजेतेति वाक्ये न योध्यत इति सिद्धान्तितं प्रथमाध्यायचतुर्थपाद भाषाकारादिभिः । यद्यपि चित्रत्वविशिष्ट स्त्रीत्वरूप कमात्रगुणविधानसापि सम्भवेन न वाकाभेदापत्ति स्तथापि सब गुणगौरवम् प्रकतहानाप्रकृतप्रक्रिये च प्रसज्येयातामिति शास्त्रदीपिकान्यायमाले । ननु तर्हि चिवाशब्दसा कर्मनामधेयत्वं वाक्यभेदभयादिति खोक्त कथं सङ्गच्छुतामितातश्चिवया यजेतेतिवाक्यस्य प्रक्रान्तप्राजापतायागसम्बन्धिसंज्ञाविधायकत्वमनभुपगम्य तयागीयगुणविधित्वाङ्गीकारपि वाकाभेदापत्तिर्दुबारति दर्शनायाह तथाहीति। प्रथम तावदिशिष्टविधित्वम् निराकरोति न तावदिति । अब चित्रया यजेतेति वाक्ये । गुणविशिष्टयागेति, सीमन यजेतेतावेव मत्वर्थलक्षणया विचिवद्रव्यवतायागेन पशु' भावयेदिति प्राजापतायागस्योत्पतिविधिरितार्थः । गुणविशिष्टयागविधित्वासम्भवे हेतुमाह दधीतादि तविशिष्टयागविध्यनुपपत्तेरितान्तम् । पयो दुग्धम् उदकसा पृथगुपादानात् । धाना भृष्टयवः । तत्संसृष्टमिति । संसृष्टं मिलितं तहस्तु प्राजापता' प्रजापतिदैवतामितार्थः । अत्र श्रुतौ उदकमिति माधवाचार्येण न पठितम्। दध्यादीनि विचिवाणि प्रदेयद्रव्याणि षड़ानातानौताभिहितञ्च । भाषाकृता शास्त्रदीपिकाकृता चोदकं पठितमिति ग्रन्थकतापि अभियुक्ततमानुरोधन तथा पठितम्। गुणस्य दध्यादिद्रव्यसा। विहितत्वादिति। चिवापदेन विचिवद्रव्यत्वेन ययत् वस्तु भवता विधित्सितं तत्तदस्तुनो वाकग्रान्तरेण स्वस्खपदेनैव विधानादितार्थः । तदिशिष्टेति। तथाच अग्निहोत्रपदसवाग्निदेवताकत्वगुणविधायकत्वमिव तत्प्रख्यशास्त्रेण चित्रापदसा विचित्रट्रव्य रूपगुणविधायत्वमपि निराकतमिति न गुणविशिष्टयागविधिसम्भव इतिभावः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy