SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४ अर्थसंग्रहः । वपन्तीति श्रौती परिसडया, एवकारेण पवमानातिरित्तास्तोत्रव्यावृत्तेरभिधानात् । पञ्च पञ्चनखा भक्ष्या इतितु लाक्षणिकी, इतरनिवृत्तिवाचकपदाभावात् । अतएवैषा त्रिदोषग्रस्ता। दोषत्रयच्च श्रुतहानिरश्रुतकल्पना प्राप्तवाधश्चेति । तदुक्तम् । वृहत्यनुष्टुप् च। अत्र ह्येवावपन्ति अतएवीहपन्तीति। अत्र गायत्यादिशब्देन तत्तच्छन्दस्का ऋच उच्यन्ते । मात्र पवमानस्तीवान्तर्गताः। उदराणि प्रघानस्थानानि। अव पवमाने। अतएव पवमानार्दव। तथाच यवावापेन वैकृतसङ्ख्या पूरणीया सग्रात् तत्र पवमान एव प्राकृतमन्त्राणां गायववादिच्छन्दस्कानां विस्विरभ्यासेन वैकृतसङ्ख्यापूरणं कार्यम्। नतु सीवान्तरे तथाविधाभ्यासः कार्यों नापि पवमाने मन्त्रान्तरसन्निवेशनरूप त्रावाफः । एवं यत्रीहापेन बैकृतसङ्कया रक्षणीया समात् तवापि पवमानस्तोत्रादेव गायवादिच्छन्दस्कानां कासाञ्चिटचां परित्यागः कर्तव्यो नतु स्तीबान्तरादितिभावः। एवञ्च पवमानस्तोत्र स्तोत्रान्तरे च भावापोहापसम्बन्धप्राप्तौ अवयेवेति श्रतएवेत्येवशन्दाझ्या स्तोवान्तर पावापोहापसम्बन्धी व्यावर्तते इति शाब्दी परिसङ्ख्या सिध्यति । लाक्षणिकौं परिसङ्ख्यामाह पञ्चेति। लाक्षणिकौति। तथाच पञ्चपदं মমানিবন্দি। সদ্বদ্বানু ম্যালাৰ লাষি। ননস্ব शशकादिपञ्चकेतरपञ्चनखा अभक्ष्या इति प्रतीतेः शशकादिपञ्चकैतरपञ्चनखभक्षणनिवृत्तिलक्षणया वीध्ये ति लाक्षणिकौ परिसङ्ख्या । इतरनिहत्तेर्लक्षणाधौनत्वे हेतुमाह इतरेति। तथाच तहाचकपदविर हेपि तदर्थप्रतीतिर्लक्षणाधीनैबेतिभावः । लाक्षणिक्या एव सदोषत्वमित्याह अतएवेति। यती लाक्षणिक परिसङ्घयायामन्यार्थतया श्रूयमाणसा पदसा मुख्यार्थपरित्यागेनान्धार्थकल्पनमत एवेत्यर्थ.। एषा लाक्षणिको परिसङ्ख्या। विदीषग्रस्तेति । एतन श्रौतपरिसङ्ख्यायां दोषत्रयं नास्तौति दर्शितम्। मुख्यार्थपरित्यागान्यार्थकल्पनयोरभावात्। राग For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy