SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । तथाच वेदाध्ययनानन्तरं यतो अर्थज्ञानरूपदृष्टार्थक तदध्ययनमतो हेतो धम्मा वेदार्थमा जिज्ञासा कर्त्तव्येति शेष: । जिज्ञासापदसा विचारे लक्षणा । तो धम्मंविचारशास्त्रमिदमारम्भणौयमिति शास्त्रारम्भसूत्रार्थः । ज्ञानजनकत्वात् पचप्राप्त मध्ययनं विधिना नियम्यते स्वाध्यायोऽध्येतव्य एबेति क्वानर्थक्यम् । नन्ववघातविवेदर्शपौर्णमासप्रकरणीयत्वेन अवघातसा तच्छेषतया अवघातनिष्पन्नरेव तण्डुलैरवान्तरापूर्वद्वारा दर्शपौर्णमासोपकारी नान्यथेति दर्शपीर्णमासापूर्व्वमेव नियम हेतुः । प्रकृते तु कमपि क्रतुविशेषमनारम्याम्नातप्राध्ययनविधेः परोपकारार्थकत्वाभावेन वैषम्यम् । यदुच्यते सर्व्वक्रत्वनुष्ठानोपपत्तिस्तथापि लिखित पाठअन्य नैवाध्ययनेन सिद्ध रविशेषानियम हेतुर्नास्तीति चेन्न । यथा दर्श पौर्णमासजन्यपरमा पूर्व्वमवघातनियमजन्यापूर्वसा कल्पक तथावापि गुरुपूर्व काध्ययननिष्पर्ण रेवार्थज्ञानेनावान्तरापूर्व्वद्वारा सर्व्वकत्वनुष्ठानोपकार प्रत्यशेषकतु जन्यमपूर्वजातं क्रत्वनुष्ठानसाधनाध्ययननियमजन्यावान्तरापूर्खस्य कल्पकमित्यवैषम्यात् । तथाच गुरुपूर्व्वकाध्ययन जनितार्थज्ञानमन्तरेण न क्रत्वनुष्ठानसिद्धिरिति नियमफलमिति तात्पर्य्यम् । स्मतिरपि । एवं दिने दिने व्याखयां शृणुयान्नियतो नंर इति । अथात इति सूत्र पर्यवसितार्थमाह तथाचेति । बेदाध्ययनस प्रार्थाववीध - रूपदृष्टार्थत्वं सततार्थः । बेदाध्ययनेत्यादि । तदध्ययनं बेदाध्ययनं यतो अर्थज्ञानरूपदृष्टार्थकमतो बेदाध्ययनानन्तरं धर्म सत्र वेदार्थमा जिज्ञासा कर्त्तव्ये - तान्वयः । शेष इति । अध्याहर्त्तव्यमितार्थ: । तथाच वेदार्थाधिगमानन्तरं पुरुषाणां या धर्मा जिज्ञासा आवश्यको सा मया कर्त्तव्येति प्रथमसूवेण प्रतिज्ञायते इति तात्पर्य्यम् । उत्तरकालकर्त्तव्यत्वप्रकारक बोधानुकूलवचन सेव प्रतिज्ञा रूपत्वात् । For Private And Personal अर्थावधारणद्दारा सत्वनुष्ठान
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy