SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०४ अर्धसंग्रहः । साध्यकम्मंसु आधानविधिसिद्धाग्निमत्ता। अग्निसाध्यकम्प्रणामग्न्यपेक्षत्वेन तदिधौनामाधानसिहाग्निमन्तं प्रत्येक चैवर्णिकपरएव रथकार शब्द इति वाच्यम् । योगाढवलवत्त्वात् सङ्कीर्णजातिविशेषे चासा रूढ़त्वात्। माहिष्ण करण्यान्तु रथकारः प्रकीर्तित इति । माहिथकरणौ तु याज्ञवल्कयोलौ यथा वैश्याशूद्रयोस्तु राजन्यान्माहिष्योग्रौ सुतौ म तौ । वैश्यात्तुकरणः शूद्रयां विनावे षविधिः स्म तः ।। तदन का समाधेतिचेत् वचनाप्रविष्यति। तथाच पहाध्यायप्रथमपाद सिद्धान्तसूत्रम्। वचनाद्रथकारसयाधाने तसा सर्चशेषत्वादिति। पत्र भाष्यम्। “रथकारसग्राव वर्णिकसा प्राधानमेतत् कुतः, वचनात् । न हि वचनसा किञ्चिदकतामस्ति" इति। एवं वास्तुमध्ये रौद्र चरु निर्बपेत्, यत्र रुद्रः प्रजा: शमयेदितयतामिष्टिमुफ्क्रमा “एतया निषादस्थपतिं याजथे" दियाबात, तवापि वचनमेव हेतुरिति द्रष्टव्यम् । स्थपतिशब्दसा कारविशेषवाचित्वम् । तदुक्तम् मत्सापुराणे । बास्तुविद्याविधानज्ञो लघुहली जिलश्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ नव स्थपति शब्दोऽच श्रेष्ठवाची तेन निषादानां स्थपतिर्निपार्दभ्य उत्कष्ट इति वैवर्णिकपर एवास्थितिवाच्यम् । निषादश्वासी स्थपतिश्चेति कर्मधारयसमाससव बलवत्त्वात् । षष्ठीसमासे हि सकीर्णजातिवाचिना निषादशब्देन तत्सम्बन्धी लक्षणीयः। कर्मधारये तु न लक्षणा। तस्मात् निषाद एवः स्थपतिरिवि पठाद्यपाद सिद्धान्तः । एवमाहवनीये जुहोतीत्यादि श्रुत्या आहवनीयादौ यागविधानात् तादृशाग्निसत्तामन्तरण यागानुष्ठानासम्भवादाहवनौयादग्रिमचापि अधिकारिविशेषणम् । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy