SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । वेदाध्ययनेति। अत्र वचन शन्दोवाचकार्थः । यद्यपि अथ शब्दसा पूर्व उत्तानन्तर्यवाचिता सत्रावगम्यते तथाप्यत्र कस्यचिदपि प्रागबत्तसमानुपस्थितेयस्मिन् वृत्त सति धर्मजिज्ञासा सम्भवति तदानन्त यसैव कल्पनौचित्यात् बेदाध्ययनानन्तर्यतुतम्। बेदै कगम्यमा धर्मास्य वेदाध्ययनानन्तरमेव जिज्ञासासम्भवात् । दृष्टार्थत्वमिति, अर्यज्ञानरूपदृष्टप्रयोजन कात्वमित्यर्थः । ब्रूते हेतुमिति रोषः । बेदाध्ययनस्य दृष्टार्यत्व हेतु' वतीत्यर्थः । तथाच यती अनवगतबेदार्थों धर्म विचारयितुं न शक यादती वेदाध्ययनानन्तर धर्मजिज्ञासा कर्तव्येति समुदायार्थः । ननुस्खाध्यायोऽध्येतव्य इति श्रुतिविहित वेदाध्ययनस्यार्थज्ञानरूपदृष्टारखे मानाभावादक्षरग्रहण रुपतेव वा व्या तत् कुतीवेदाध्ययनसा दृष्टार्थत्व धन्म जिज्ञासायां हेतुरूपन्य त इत्यत आह खाध्याय इति । खकुलपरम्पराया अध्ययनविषयः शाखाविशेषः वाचायः । यो यत्शाखाविशिष्ट तेव स एव शाखाविशेषीऽधेातव्य इत्यर्थः । पारम्पयागतो येषां वेदः सपरिवहणः ।। तच्छाखं कर्म कुर्वीत तच्छाखाधायनन्तशेति। स्वीया शाखोझिता येन ब्रह्म तेनोझितं परम्। ब्रह्मदेव स विज्ञेयः सद्भिनित्य विगईित इति वशिष्ठस्मृतेः। ननु स होवाच ऋग्वेदं भगवीऽधेमि यजुर्च द सामवेदमाथबणमिति छान्दोग्ये नारदस्य चतुर्व दाधायनाभिधानम् अधीत्य चतुरीवेदान् साङ्गीपाङ्गपदक्रमानिति बृहस्पतिवचनच्च विरुध्य तेतिचेन्न । तच्छायाध्ययन्तथेति वचनस्य प्राथमिकबेदाध्ययनपरत्वात्। तथाचीक्त वशिष्ठेन । यः स्वशाखां परित्यज्य पारक्यमधिगच्छति। स शूद्रवहिष्कार्य: सर्वकर्मा स साधुभिरिति । अधीत्य शाखामात्मीयां परशाखां ततः पठेदिति च ॥ एवञ्च वेदाध्ययनारग्भप्रतिपादनबेलायां श्रुती स्वाध्यायपदीपादान युक्तमव । व्यव थापनात् भाष्यतन्त्रवार्तिकशास्त्रदीपिकाकारादिभिः सिद्धान्त नात् । तथाहि For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy