SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः. २७ ह.-आधानं प्रभृतिरूपंक्रमो यस्य तदाधानप्रभृति । जीवनं जीवः । यातति काले जीवो यजमानस्य तरुण कालस्य यावजीवमिति । पात्राणि यज्ञपानापगुच्यने । नेपामास्यकणि विनियोगः * उरसि ध्रुवां, इत्यादि । अरण्यरश्चि सावजीवं धारणं । ' ज्योग्जीवन्ध उमारामत ता, ति सन्त्रवर्णात् , भारद्वाजलवाच ॥ ३१. क-तेषां यज्ञयाना तितुल्लां तिकर्म प्रतिमयोगं दर्शपूर्णमासादीनां पुनःपुनः टोणे गंगागादिसंस्कार: कर्तव्यः । पात्राणां धारणं तत्संस्कारोन्तयनन्तरम् ॥ ह.-तिनन्न संस्कार : शालनगुणेन वारिणा । खुकलुवाणां शुद्धिरूष्णेन वारिणेति मनुवचनात् , भारद्वाजबचनाच । प्रक्षालनं प्रहत विहितमेव । इदा, संमार्जनादयः संस्काराः पात्राणामभेदेपि प्रतितन्त्रमावर्तन्त इत्यर्थः ॥ ३२. क-केयं वेदप्रामाण्यप्रतिज्ञा मन्त्रब्राह्मणे यज्ञस्य प्रमाणमिति । हेतुश्च नोक्तः । स्थितेन वेदशामाण्येन धर्मसूत्रकाराणां व्यापारः । तनाचार्ये यशव्याख्यानं प्रतिज्ञातं च । यज्ञोभिव्यक्तः फलाय भवति । गानि लन्यानि साधनानि तैश्चाभिव्यज्यते । कुन एतद्गृत्वन इति वाले इद मुच्यते॥ मन्त्रनाहाणे यज्ञस्य प्रमाणम्॥ मन्त्रश्च वाहाणं निजात्यभिधानवचनं । सन्नो मननात् । ब्राह्मणमभिधानात् । सन्जता हा तु यज्ञस्य प्रमाणं । प्रमा ऽभिधीयते [प्रमीयते येन प्रमेयार्थस्तत्प्रमाणं । दृष्टमदृष्टं वा फलं यज्ञस्साधयति इमानि चास्य साधनानीति एतस्मिन् प्रतिपत्तव्ये पात्राणां भेदेपि. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy