SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie अनु.| यथायंदृष्टांतस्तथाकाशदिकारणतास्तिस्यादिसत्तादिरूपव्यवहारहेतुःसत्यज्ञानादिरूपब्रह्मणःकारणता, टी. २४ आयाताअनुगताब्रह्माणितुआकाशदिकार्यतानहीतिमतःपरमार्थतःआकाशायुभावब्रह्मणःकारणतापिन हातिदाष्टीतिकोर्थः॥३५॥ ततःकिमताहअतिअयानंतरंकारणखनिरत्तीयप्रसिद्ध शाईमनोवा कारणवंततोनश्येत्कार्याभावेविचारतः॥३५॥अथ शुद्धभवेदसयदेवाचामगोचरंगद्रष्टव्यं मृहटेनेवहशतेनपुन:पुनः॥३६॥अनेनैवप्रकारेणरत्तिर्ब्रह्मात्मिकाभवेत्॥उदेतिवद्धचि त्तानोंरतिज्ञानंततःपरं॥३॥कारणत्यतिरेकेणपमानादोविलोकयेत्॥अन्वेयेनपनस्ताडि कार्यनित्यपश्यति॥३॥कार्यहिकारणपश्यत्पश्चाकार्यविसर्जयेत्॥कारणवंततोगच्छेद वाशष्टभवन्मुनिः॥३॥ चामगोचरंवस्तुतद्भवेताननःक्षणिकलेनैकदाविचारितेपिपनरन्यथे। भातीत्यतआह॥दृष्टव्यमिति॥३६॥ न केवलमयविचारोज्ञानसाधनमेवापितध्यानसाधनमपीत्याहा अनेने तिस्पष्टं॥३॥तमेव विचारंविशदयतिहाभ्याकारणमितिआदीप्रथमकारणत्यतिरेकेणकार्यविरहेणवि| रामः चारयेत्ायनरतत्कारणमन्न येनानतत्याकार्यतिनित्यं प्रपश्यतीतिायहादीकार्यकारणमेव विचारयेत् ।। २४ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy