SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अयमनिलक्षयतिायस्मादितिजातिक्रियादिप्रवत्तिनिमित्ताभावात्मनोवाचामगोचरमतएवमौनतथापि योगिप्रससंयब्रह्मतत्सर्वदाबुघोविवेकीभवेत्तदहमस्मात्यनसंध्यादितिा॥॥॥नन्विदंप्रगभिन्न ब्रह्मानुसंधानध्यानरूपचतुर्दशमंगप्रतीयतेइत्यस्यास्वारस्यासकारांतरणमानमेवुलक्षयति।साईन अय| भावः॥प्रतिनिमित्नाभावातब्रह्मयथावागविषयंतथाजात्यादिप्रपंचापिसदसदादिविकल्पासहखारागाती यस्माहाचोनिवर्ततेअप्राप्यमनसासहायन्मानं योगिभिर्गम्यतद्भवेत्सर्वदाबुपः॥७॥वाचोयरमा निवर्ततेतहक्तकेनशक्यताप्रपंचोयदिवक्तयःसोपिशब्दविवर्जितः॥पाइतिवातद्भवेन्मानं सतीसहमजितागिरामानंतुबालानांप्रयुक्तंब्रह्मवादिभिः॥९॥आदावतेचमध्येचजनोयस्मि नवियतायेनेदेसततंव्याप्तंसदेशोविजनःस्मतः॥१०॥कलनात्सर्वभूतानांब्रह्मादीनांनिमेषतः। नइति विवाद त्यागोवामा केषामित्याहासनाचेप्रसिमित्याहासहजस्थितिनाम्नसिहमित्यर्थः॥न नवाड नियमनमेवप्रसिद्धमितिनेदताहार्द्धनागिरेतिइदानींदेशलक्षयति अत्रजनस्यत्रैकालिका भावभनभाविकासपतीयाज्ञेयः॥नतुलौकिकशास्त्रीयप्रतीतिभ्याविरोधादितिभावःसष्टमन्यत॥१०॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy