SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir र्थातदेवसर्वोत्तरखेनानुसंधानयोग्यत्वमाहाकीदृशंत॥श्रीहरिमिति॥श्रियंदधानमित्यर्थः। तदेवंसो लटखेनातेवाप्रयतयाखीक्रियतेप्रलयसुषशादौसर्वभूतैरितिश्री वलोपाधिभूताविद्याताहरयात्मज्ञानप्र| दानेन्नाशयतितिश्रीहसियासएक्सवीधिष्ठानतयारीरिसुच्यते॥सएवहरिस्ताननकिमनेनावियातका यहरणेनेत्याशंकरपरमपुरुषार्थप्राप्तिर्भवती साहापुनः कीदर्शतापरमानंदमितिापरमोऽविनाशिलनिरतिश यत्वाभ्यामलष्टआनंद सुखविशेषतद्रूपमित्यर्थः।तर्हिवैषयिकसुखवज्जडःस्यादिस्यतआह॥उपदेष्टारमिति श्रीहरिपरमानंदमुपदेशारमीश्वरं। व्यापकंसर्वलोकानांकारणतनमाम्यहं ॥१॥ ॥ आचार्यहाराऽत्मसखोपदेशकंचिद्रपमित्यर्थः॥नन केवलानंदस्यकथमपदेष्टलमित्यहाईश्वरमभीष्टे सा वीश्वरस्तनमामीतिवान्वयः विचित्रशक्तिलात्सर्वसमर्थमित्यर्थः एवमपिपरिछिन्नत्वादुटादिवदनात्मखस्सा |दित्यताहव्यापकमिनिससत्ताप्रकाशाभ्यांनामरूपेच्या मोतिसन्यापकस्त।परिछेदकस्य देशकालादेमी यिकखाद तमित्यर्थः॥ननुप्याप्यन्यापकभावेनानंतलमसिहामित्यतआहासर्वलोकानांकारणमिति॥ निमानिमित्तोपादानमित्यर्थः॥सत्यं ज्ञानमनतंब्रह्माात्मनात्मानमभिसंविवेशेत्यादिश्रुतेः ॥१॥॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy