SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.न. नन्दात्माप्रत्यक्षदेहोनभवतितर्हि शून्यसमात्मनः स्यादित्याशंक्याहामोमूर्खशून्यवादिनसदेहे पुरुषाय ही. रिमनुष्यशरीरेउषतिअहमाकारणवसतीतिपुरुषड्यारव्यानामयस्यताअनएक्शोभनं मंगलं शरीरविल क्षणत्वातत्तिमंगलंात्यासंमतंब्रोत्यादिवाक्यनितिंचकारादुत्तमःपरुषस्वन्यात्स्यादिस्मतिनिर्णीत घटादिवरखेनदेहातीतमात्मानंसततभावंसंतंसर्वव्यवहाराधिष्ठानशून्यखपुष्पादिव यंताभाव रूपंकिकरोषिकर्थमन्यसेमामन्यार्थतिभावःगकचित्तदेहमितिहितीयांतःपाठस्तस्मिनपसेदैहात्मवाये स्वदेहेशोभनसतपुरुषाख्यंचसंमताकिमूर्खशून्यमात्मानंदेहातीतंकरोषिभो॥२९॥स्वात्मानं श्रुणुमूर्खसंश्रुत्यायुक्त्याचपूरुष ववदति।उक्तलक्षणमनुष्यदेहत्यकासमानमन्यत॥२॥ननशून्य वादिनएवाभावापत्तेःशून्यमास्तुपरंवात्मनोदेहातीतलेपमाणाभावादेहरावात्मास्यादियाशंकयाहामोमूरखें दिहात्मवादिनचार्वाकवखात्मानंखकीयमात्मानं पुरुषदेहातीतंदेहातिरिक्तं श्रुत्यातस्मादास्तस्मादनर| समयात्अन्योतरआत्मेत्यादिकयाचापनयुक्त्याएकस्मिनकर्तकर्मविरोधइत्यादिरूपयाश्रुण अवधार, रामः यदेहातीतलेकिमाकारआत्मेत्सेतआहासदाकारमस्तीत्सेतन्मात्रव्यवहारकारणभूताकारोयस्यत॥ ॥ ९ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy