SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तदेवंप्रकाश्यप्रकाशकलादिलक्षणलक्षण्यसत्यपिआत्मानात्माभेददर्शिनमुपहसनुभयोमेंट्स्पष्टयतिामह महंशब्दप्रत्ययालंबनमयमिदंतयानिर्दिश्यमानोघटादिवत्यत्यक्षतयारश्यमानोदेहोस्मासुभयोईपरश्ययोरै क्रुत्वामहःस्वाजानकार्यविपर्ययमोहच्याप्नोजन स्तिष्ठतिकतरुत्यत्वबुध्यानिर्व्यापारोभवतीत्यर्थःएतद हामहदज्ञानाभाव:किरुलापीत्याहामममसंबंधीअयंदेहइतिसामान्यतोभेदज्ञात्वापि अतएवार्य मितितात्पर्य कक्षासर्वराघरद्रष्टेवायथासर्वकालेघरदृष्टापरुषोममायंघटइतिजानातिानलहंघटइनिक देहोहमित्ययंमूढोरतातिष्ठस्यहोजनाममायमित्यपिजालापटद्रष्टेवसर्वदा॥२३॥ब्रह्मैवाहंसमः । शतःसचिदानदलक्षा: चिदपिजानातीत्यर्थः॥२३॥नन्वतस्मिंस्तहिरितिलक्षणभमापरपर्याय । मोहकार्यलिंगानुमेयाज्ञानमारक्तस्तनिवर्तककिमित्याकांक्षामान हिरोपिवादात्मजानमेवात्माज्ञाननिय तकमित्यभिप्रेत्यतल्लक्षणमाहाब्रह्मेत्यादियंचभिःअमहंशब्दप्रत्ययालंबनंप्रत्यगात्मावलंवा स्मिाएतयोस्त खंपदार्थयारेक्येहेनगर्मितानिविशेषणानिकिंलक्षणासत्ताप्रकाशाभ्यासाभिन्नःपुनःकिंलक्षणःशी त:निरससमस्तोपापिलाद्विक्षेपादिविकारशून्यः॥पुनःकिलक्षणासच्चिदानंदलक्षण:।सचिदानंदरनतजार खप्रतियोगिभिर्लक्ष्यते॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy