SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandie सःबहुभि:क लामि:ोत्रादिबाताभिःसप्तदशभिरावतआलादितस्तसंपातत्यर्थः॥अतएवलिंगदेही स्पनिरव्यवलायभावात्ज्ञानेनतत्कारणाज्ञाननिरत्तोनितिरन्यथाऽनिर्मोक्षप्रसंगतिभावःएवमति विलसपसत्यापितमोरात्मदेहयोःप्रकाशतमसोरिकामैकात्म्यपश्यतितार्किकादयत्यर्थः।मनोविक ॥परीतदर्शनात्परमन्यदज्ञानकिमस्तिएतदेवाज्ञानमित्यर्थः॥विपर्ययुरूपकार्यान्यथाने पपत्यातका लाजानंकल्प्यतइतिभावः॥१७॥पनलक्षणयमाहाभात्मेति॥आत्मानियामकोनियंताचपनरंतःपंचकोण तयोरैप्रपश्यतिकिमज्ञानमतःपरं॥१॥आत्मानियामशातदेहोबाह्मोनियम्यकः तपोरै कंप्रपश्यतिकिमज्ञानमतः परं॥१८॥भात्माज्ञानम्यःपण्योदेहोमासमयोऽशचितयोरेप श्यति॥१९॥आत्माप्रकाशकःखकादहस्तामसउयनपतयारक्व०॥२०॥ तदेवसनियम्य-मनलागत योरैक्पमित्युत्तरार्धन्यारया एवमग्रेपिजेयं॥१॥अन्यदपिवैलक्षण्ममाह॥आत्माज्ञानमयः प्रकाशस्वरूपोऽतस वपण्यःशुद्धोदेहस्तुमासादिविकारवानतएवाचिः एतेनस्थूलदेहस्यापिलसम्पमनभवतितयारक्यामि त्यादिपूर्ववत्॥१९॥वैलक्षण्यातरमाह॥आत्मास्वयंप्रकाश:सनसनीदिवदन्यत्सर्वप्रकाशकोत्तस्तखकःपका श्यगुणदोषसंबंधशून्य इत्यर्थः॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy