SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अनुननचैतन्यविशिष्टःकायःपुरुष तिवार्हस्पत्यसलाहाकारेणपरिणतानिमिव्यास्वित्वारिभूतान्येवा|| ५||मेतिचार्वाकावदति।सएवकीसुखीसोदिसर्वव्यवहारमूलमितिसर्वजनप्रसिहोसत्योमात्मविषमविचा रोनस्यादिस्यतआहाअहमहंशब्दप्रत्यपालवनोभूतगणोयोदेहःसनभवामिाघरा दिवहरपलादिसर्थः॥ नहींद्रियगणस्तस्पादिनिचादीकैकदेशिमतमस्याप्पदूषयतिगचपनरक्षगण श्रीवादीट्रियसंघातोप्यनमवा मितिथेतिपदेनदेहवदिद्रियगणसापिभूतविकारदर्शित सवारपपरुषोलरसममःअन्नमयहिसाम्पस नाहंभूतगणोदेहोनाहंचाक्षगणस्तथादिलक्षण:कनिहिचारःसोयमीहश:॥१३॥अज्ञानप्रभ सर्वज्ञानेनप्रविलीयता आपोमयःणलेजोमयीवागित्यादिश्रुतिरुभयप्रमाणानन्देहपरि वनासितहिशून्यएवस्थादियाशंक्याहास्वहिलक्षणएताभ्यास्थूलसूक्ष्मदेहाभ्याविपरीतधर्मकोस्मिाभिस्थल मनण्वहसमित्यादिश्रुतेः कश्चिदितिजासादिरहितवान्मनोवाचामगोचरवंदर्शित अयमीदशासविचारति व्यारयानार्थश्चतुर्थ:पादःश्लोकचनश्येपिबोड्व्यः॥१३॥तदेवकोहमित्येतनिभिसानीकथमिजातमित्सस्पनि राम वयःक्रियतातत्रथिव्यादिभूतकार्यवाससपरमाणुभ्योजायतहतितार्किकादयोमन्यतेपकर्मणोजायतइतिमीमांसकः॥५ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy