SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अन्योक्ति ॥ ११ ॥ 00000 [0][D www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यद्यस्ति ते परचमृदलनाय शक्तिः । कल्याणिनी खलु नृपादरणीयता च ॥ ६७ ॥ स्वकपोलमदैः प्रलोभित- श्चिरमेष प्रथमं मधुव्रतः ॥ तमथो गजराज निघ्नतो । न हि लज्जापि समभ्युपैति ते ॥ ६९ ॥ दविष्टसंदर्शितरम्यरूपं । तुंगं महांतं बत सानुमंतं ॥ मात्रापिथाः पांथ समीक्ष्य मोहं । दृषन्मयोऽयं कठिनt यदस्ति ॥ ७० ॥ श्रीखंडरक्षणकृते परितो भुजंगे-वृत्तिं करोषि मलयाचल मत्सरी सन् ॥ मिथ्यैव सा हि गुणिनो यदिवा निरुद्धा-स्तत्किं निरुद्ध इदमीयगुणज्ञलोकः ॥ ७१ ॥ किं खिद्य से भ्रमर कंटकिपंकजिन्या | मुद्राणकोशकुहरे पतितः प्रसह्य ॥ यद्दााहार्दमनया बहु दर्शयित्वा । त्वद्भ्रातरः किल | वयस्य न पातिताः के ॥ ७२ ॥ नलिनि त्वमर्तिमथ मैव कृथा । नवरंगभाजि कनकद्रुमे ॥ मनुते रतिं मधुकरः किल य-न्न हि कः कलाविह नवाभिमुखः ॥ ७३ ॥ नक्रासन्नीकृतोऽपि स्वकरसरसिजद्वंद्वमास्थापितः सन् । भूयोभूयोऽर्थितोऽपि त्वमथ नहि कदाप्यत्र सौरभ्यलेशं ॥ दत्से हे काकतुंड प्रकृतिखरतरस्तेन जाज्वल्यमान - ज्वालाजिह्वेन दग्धः सकलमपि हहा हारयिष्यस्यवश्यं ॥ ७४ ॥ त्रयस्त्रिंशत्कोटित्रिदशमुखमग्ने पुनरपि । प्रतीतिं विभ्राणस्त्रिदशपरपर्यायजनितां ॥ प्रकुर्वतं सेवामपि दहसि होता - For Private and Personal Use Only 00000000000 शतकम् ॥ ११ ॥
SR No.020066
Book TitleAnyokti Shatakam
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Bhaskar Mudranalay
Publication Year1937
Total Pages21
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy