SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar काव्यमाला। श्रीहंसविजयगणिसमुचिता अन्योक्तिमुक्तावली। प्रथमः परिच्छेदः । ॐ नमः शाश्वतानन्दसिद्धिसंतानदायिने । श्रीशङ्केश्वरसत्पार्श्वतीर्थाधीशायतायिने ॥ १ ॥ यस्योत्तमाङ्गके सप्त फणा रेजुः फणाभृतः । किमु मन्ये सप्ततत्त्वपादपानां नवाङ्कुराः ॥२॥ जयश्रियं यच्छतु पार्श्वदेवः सदेव निर्मापितपादसेवः । फणामिषायेन विदीर्णवादिस्मया नयाः सप्त धृताः स्वमौलौ ॥ ३ ॥ स्फुटाः स्फटाः सप्त विभान्ति यस्य रुचिप्रपञ्चोपचिताः सुमौलौ । जित्वेव सप्तापि कुलाचलान्कि धैर्येण पर्युन्नमिताः पताकाः ॥ ४ ॥ यत्पार्श्वदेवः समभीप्सितानि प्रदानतो भूवलयेऽत्र कामम् । वृन्दारकक्षोणिरुहामुपैति सवर्णतां स प्रभुरस्तु सिधै ॥ ५॥ यः पार्श्वशंभुर्जयसौख्यलक्ष्मीसमर्पणे देवगणेः समत्वम् । धत्ते जगज्जन्तुगणैनिकामं जेगीयमानप्रबलप्रभावः ॥ ६ ॥ श्रेयः श्रियं वितनुतां त्रिशलातनूजः शिश्राय यं जिनवरं प्रणयान्मृगारिः । प्राणिप्रवासनसमुत्थसमप्रपाप व्यापापनोदकृतये किमु लक्ष्मलक्ष्यात् ॥ ७॥ १. ओमिति अवतीत्यौणादिके मप्रत्यये 'ज्वरत्वर-' इत्यूठि गुणे खरादित्वादव्ययत्वे च सिद्धिः. तस्मै परब्रह्मस्वरूपायेत्यर्थः. अत्र धुरि मातृकायामिव ॐ नम इति पठितमत्रसिद्धमन्त्रोपन्यासः. प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिरिति. २. 'महेन्द्रो मलयः सयो हिमवान्पारियात्रिकः । गन्धमादन उदयश्च सप्तैते कुलपर्वताः॥'. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy