SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। संप्राप्तोऽथों जनेभास्तदनु च निखिला येन भुक्ता दिनश्रीः संप्रत्यस्तंगतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥ ५४ ॥ पूर्वाह्ने प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा । मध्याहे सरितां जलं प्रविसृतैरापीय दीप्तैः करैः सायाहे रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥५५॥ येनोदितेन कमलानि विकासितानि तेजांसि येन निखिलानि निराकृतानि । येनान्धकारनिकरप्रसरो निरुद्धः सोऽप्यस्तमाप हतदैववशादिनेशः ॥ ५६ ॥ ताटकं किमु पद्मरागरचितं प्राचीकुरङ्गीदृशः __शच्याः क्रीडनकन्दुकः सुरसरित्प्रोत्फुल्लरक्तोत्पलम् । रागः कोकयुगस्य किं दिनमहीपालस्य सिंहासनं ___ध्वान्तानेकपकुम्भपाटनपटुः कण्ठीरवः किं रविः ॥ ५७ ॥ दक्षिणां सुतवधूं गतो रविः कालतो गतरुचिस्ततोऽभवत् । तत्प्रमाष्टुमिव पातकं महन्मन्दमेति शिवसन्निधिं दिशम् ॥ ५८ ॥ न्याय्यं यत्तमसः समूलहननं भास्वंस्त्वया तन्यते नैतच्चारुतरं स्वजातिसकलज्योतींषि मुष्णासि यत् । युक्तं वाखिललोकमस्तकपदं व्याधातुमिच्छोर्यतः किं तेजः किमु पूर्णताक उदयः खल्पे परे जीवति ।। ५९ ॥ (इति सूर्यान्योक्तयः ।) अथ सामान्यचन्द्रान्योक्तयः। आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६० ॥ दैवाद्यद्यपि तुल्योऽभूभृतेशस्य परिग्रहः । तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ ६१ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy