SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। आयासं रुद्धं पल्लवेहिं मूलेहिं तहय पायालम् । तुच्छ फलं वड बीयं पुन्नं गरुयं न ववसाओ ॥ १७५ ॥ वडविडवि किं न लज्जसि गिरुओ तुच्छं फलं समप्पन्तो। कोहलिया दुच्छलिया गिरुअं गिरुअं फलं देइ ॥ १७६ ॥ (इति वटान्योक्तयः) अथ मधूकस्य । तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैदलैः । आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ १७७ ।। यदास्ति पात्रं न तदास्ति वित्तं यदास्त वित्तं न तदास्ति पात्रम् । इत्थं हि चिन्तापतितो मधूको मन्येऽश्रुपातै रुदनं करोति ।। १७८ ॥ मूलादेव यदस्य विस्तृतिभरच्छायाप्यनन्यादृशी ते यस्य प्रसवाः स्वमञ्जुलरसैरानन्दयन्ति प्रजाः । स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ १७९ ॥ अहलो पत्तावरिओ फलकाले मूढ पत्ताई । इणिकारणि रे विडबि महूय तुह एरिसं नाम ॥१८०॥ (इति मधूकान्योक्तयः) अथेक्षोरन्योक्तयः। कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किंचासि पञ्चशरकार्मुकमद्वितीयम् । इक्षो तवास्ति सकलं परमेकमूनं यसेवितो वहसि नीरसतां क्रमेण ॥ १८१ ॥ परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy