SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। शश्वत्परोपकृतिकर्मपरा वचोमि रांभरैर्घनघटा इव काननानि ॥ १८ ॥ कर्णेजपा अपि सदा कुटिलखभावा दुष्टाशया निरभिसंधितवैरिभूताः । सौहार्दहृष्टहृदया मयि सन्तु येषां जिह्वापटुर्विनिमयेषु गुणा गुणानाम् ॥ १९ ॥ किं वानया पिशुनया च न यापि मे स्या__न्मां स्वीकरोति यदि साधुजनो गुणज्ञः । पूर्णेन्दुना कुवलयं प्रतिबोधितं स समीलितं भवति किं तमसो वितानैः ॥ २० ॥ श्रीमत्तपागणनभोङ्गणमासनैक भास्वत्प्रभाभरसुभासुरभव्यभानोः । संदृभ्यते विजयराजगुरोनियोगा न्मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥ २१ ॥ शास्त्राम्बुराशेरधिगम्य रम्यश्रीमद्गुरोरानननीरजाच्च । अन्योक्तिमुक्ता जनरञ्जनाय मुक्तावलीयं क्रियतेऽभिरामा ॥ २२ ॥ यद्यस्ति व्याख्यानसमाजमध्ये स्थातुं च वक्तुं हृदयं प्रकामम् । निधाय कण्ठे विशत प्रबुद्धा मुक्तावली मौक्तिकमालिकावत् ॥ २३ ॥ दोरदुष्टां सुगुणैर्गरिष्ठां सद्वृत्तमुक्ताफलजालजुष्टाम् । परिस्फुरचारुविचित्रवी विशञ्चितां चित्रकरी कवीनाम् ॥ २४ ॥ (युग्मम्) अथ मूलद्वारवृत्तानि । अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये । अन्योक्तिसूक्तमुक्ताली समुद्धृत्य श्रुताम्बुधेः ॥ २५ ॥ देवाः पूर्वपरिच्छेदे द्विधा पञ्चेन्द्रियाः पुनः । स्थलाम्बुसंभवाः सर्वे तिर्यञ्चश्व द्वितीयके ॥ २६ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy