SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir संख्या श्रीअनुमा उब्बियबद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहि कालतो तहेव खेत्तओ असंखजाओ सेढाओ पतरस्स असंखेजतिभागे. मनुष्याणां हारि.वृत्ती ला विक्खंभसई. णवरं अंगलपढमवगमलस्म असंखेजतिभागो, सेसं जहा असुरकुमाराणं / // 94 // मणुयाणं ओगलिय बहेल्लया सिय संखेज्जा सिय असंखेज्जा, जहण्णपदे संखेज्जा, जत्थ सव्वथोवा मणुस्सा भवंति, आइ-किं एवं | ससमुच्छिमाणं गहणं अह तविरहियाणं?, आयरिय आह-ससमुच्छिमाणं गहणं, किं कारणं 1, गब्भवतिया णिच्चकालमेव संखेज्जा, परि| मितक्षेत्रवर्तित्वात् महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्च, तस्स सेतराणां प्रणं उक्कोसपदे, जहण्णपदे गन्भवतियाणं चेव केवलाणं, किं कारणं? जेण संमृच्छिमाण पत्रव्वीस महत्ता अंतरं अंतोमहत्तं च ठिती. जहण्णपदे संखेजत्तिभणिते ण णाजति कयामि संखेज्जए होज्जा, तेणं 4 विसेसं कारेति, जहा-संखेज्जाओ कोडीओ, इणमण्णं विससिततरं परिमाणं ठाणणिदेस पडुकच वुच्चति, कहं', एकूणतीसट्ठाणाणि, तर्सि सामयिगाए सण्णाए णिसं कीरइ, जहा-तिजमलपदं एतस्स उवरि चतुजमलपदस्य हेट्ठा, कि भणितं होति ?, अट्ठण्हं 2 ठाणाणं जमलपदत्ति सण्णा सामयिकी, तिणि जमलपदाई समुदियाई तिजमलपदं, अह्वा तइयं जमलपदं तिजमलपदं, एतस्स तिजमलपदस्स उवरिमेसु ठाणेसु वटुंति, जं भणित-चउवीसहं ठाणाणं उवरिं वदंति, चत्तारि जमलपदाई चउजमलपदं, अहवा चउत्थं जमलपदं 2, किं वुत्तं ? बत्तीसं ठाणाई चउजमलपर्द, एयस्स चउजमलपदस्स हेट्ठा बहंति मणुस्सा, अण्णेहिं तिहिं ठाणेहि न पावंति, जदि पुण मा बत्तीस ठाणाई पूरंताई तो चउजमलपदस्स अवीर भण्णंति, तंण पावंति तम्हा हेद्रा भण्णंति, अहवा दोणि वग्गा जमलपदं भण्णति, छ8 वग्गा समुदिता तिजमलपदं, अहवा पंचमछट्ट वग्गा तइयं जमलपर्द, अठ्ठ वग्गा चत्तारि जमलपदाई चउजमलपदं, अहवा सत्तमअट्टम वग्गा चउत्थं जमलपदं, जेणं छण्हं वग्गाणं उवरिं वदंति सत्तमट्ठमाणं च हेठ्ठा, तेण तिजमलपदस्स उवरिं चउजमलपदस्स हेट्ठा भण्णंति, संखे 25** For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy