SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: RECOM SEC / प्रकृतं प्रस्तुमः, उक्ता क्षेत्रानुपूर्वी // साम्प्रतं कालानुपूर्युच्यते--तत्रेदं सूत्र--' से किं तं कालानुपुची' (104-92) तत्र द्रव्यपर्यायत्वात्का-प| अनौपनि लस्य व्यादिसमयस्थित्याग्रुपलक्षितद्रव्याण्येव / 'कालानुपूर्वी द्विविधा प्रज्ञप्ते' त्यादि, (105--92) अस्या यथा द्रव्यानुपूर्व्यास्तथैवाक्ष-10 धिकी रगमनिका कार्या, विशेषं तु वक्ष्यामः, तिसमयहितीए आणुपुब्वित्ति त्रिसमयस्थित्यणुकादि द्रव्यपर्याययोः कथंचिदभेदेऽपि आनुपूळधिकारा-15 त्तत्प्राधान्याकालानुपूर्वीति, एवं यावदसंख्येयसमयस्थितिः, एवमेकसमयस्थित्यनानुपूर्वी, द्विसमयस्थित्यवक्तव्यकं, शेष प्रगटार्थ, यावत् ' णो संखेज्जाई असंखज्जाई णो अणन्ताई' अस्य भावना-इह कालप्राधान्यान् त्रिसमयस्थितीनां भावानामनंतानामप्येकत्वात्तदनु समयवृद्धयाऽसंख्येय-18 समयस्थितीनां परतः खल्वसंभवात् , समयवृङ्ख्याऽध्यासितानां चानन्तानामपि द्रव्याणां कालानुपूर्वीमधिकृत्यैकत्वादसंख्येयानि, अथवा व्यादि| प्रदेशावगाहसंबंधिव्यादिसमयस्थित्यपेक्षयेति उपाधिभूतखस्याप्यसंख्येयप्रदेशात्मकत्वादिति, एवं तिण्णित्ति, आह-एकसमयस्थितीनामनन्तानामप्येकत्वात्तेषां चानन्तानामपि कालापेक्षया प्रत्येकमेकत्वाद्र्व्यभेदग्रहणे चानन्तप्रसङ्गः कथमनानुपूर्वी (अ) वक्तव्यकयोरसंख्येयत्वमिति, अत्रो-18 च्यते, आधारभेदसंबंधस्थित्यपेक्षया , सामान्यतश्चाधारलोकस्यासंख्येयप्रदेशात्मकत्वादित्यनया दिशाऽतिगहनमिदं सूक्ष्मबुद्धयाऽऽलोकनीयमिति / 'एगं दव्वं पडूच लोगस्स असंखेज्जतिभागे होज्जा 4 जाव देसूणे वा लोगे होज्जा', केई भणंति-पदेसूणत्ति, कथं ?, उच्यते, दब्बओ एगो | // 51 // खधो सुहुमपरिणामो पदेसूणे लोए अवगाढो, सो चेव कयाइ तिसमयठितीओ लब्भइत्ति संख्येया आणुपुब्वी, जं पुण समत्तलोगागासपदेसावगाढं दव्वं तं नियमा चउत्थसमए एगसमयठितीओ लब्भइ, तम्हा तिसमयठितीयं कालाणुपुव्वी नियमा एगपदेसूणे चेव लोए लब्भति, अहवा तिसमयादिकालाणुपुव्विदव्वं जहण्णओ एगपदेसे अवगाहति, तत्थ च पदेसे एगसमयठितियं कालओ अणाणुपुब्विदव्वं दुसमयठितियं च अवत्तवर्ग अवगाहति, जम्हा एवं तम्हा अचित्तो महाखंधो चउत्थसमए कालओ आणुपुग्विदव्वं, तस्स य सव्वलोगावगाढस्सवि FACRABAR For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy