SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जावेत्रानु + श्रीअनु० पुग्गलेसुवि" इह चावयवावयविरूपत्वाद्वस्तुनः अवयवावयविनोश्च कथंचिद्भेदाद्देशप्रदेशकल्पना साध्वीति, न च देश एव देसी सर्वथा, तदेहारि.वृत्ती कत्वे देशमात्र एवासौ स्याद्देशो वा देशिमात्र इति, अत: स्वदेशस्यैव कथंचिदन्यत्वाद्देशोनो लोक इति / किंच--खेत्ताणुपुव्वीए आणुपुव्वीअव॥४६॥ त्तिव्वगदव्वविभागत्तणओ ण तेर्सि परोप्परमवगाहो, परिणमंति वा, ण वा तेर्सि खंधभावो अस्थि, कथं?, उच्यते, पदेसाण अचलभावत्तणओ, | सतो य अपरिणामत्तणओ, तेर्सि च भावप्पमाणनिच्चत्तणओ, अतो खेत्ताणुपुवीए एग दव्वं पडुच्च देसूणे लोगेत्ति भणियं, दव्वाणुपु&ाब्बीए पुण दवाण एगपदेसावगाहत्तणओ एगावगाहेऽवि दव्वाण आयभावेणं भिन्नत्तणओ परिणामत्तणओ खंधभावपरिणामत्तणओ य, अतो एग दव्वं पडुच्च सव्वलोगेत्ति, भाणितं च-" कह णवि दविए चेऽवेवं खंधे सविवक्खया पिधत्तेणं / दब्वाणुपुव्विताइं परिणामइ खंधभावेण॥१॥" अत्रोच्यते, बादरपरिणामेसु आनुपुब्विदव्वपरिणामो चेव भवति, नो अणाणुपुब्विअवत्तव्वगदव्वेणं, जओ बादरपरिणामो खंधभावे एव भवति, ते |पुण सुहमा ते तिविहावि अत्थि, किंच-जया अचित्तमहाखंधपरिणामो भवति तदा ते सव्वे सुहुमा आयभावपरिणाम अमुंचमाणा तत्परिणता भवंति, तस्स सुहुमत्तणओ सव्वगतत्तणओ य, कथमेवं ?, उच्यते, छायातपोद्योतबादरपुद्गलपरिणामवत् , स्फटिककृष्णादिवर्णोपरंजितवत् , लसीसो पुच्छइ-दव्वाणुपुब्विए एगदव्वं सबलोगावगाढंति, कई पुण महं एवगं वा भवति , उच्यते, केवालसमुद्घातवत्, उक्तं च-"केवलिउ-16 ग्घाओ इव समयट्ठम पूर रेयति य लोये / अच्चित्तमहाखंधो वेला इव अतर णियतो य॥१॥" अचित्तमहाखंधो सलोगमेत्तो वीससापरिणतो भवति, तिरियमसंखेज्जजोयणप्पमाणो अणियतकालठीती वट्टो उड़महो चोहसरज्जुप्पमाणो सुहुमपोग्गलपरिणामपरिणओ पढमसमए दंडो भवति बितिए कवाडं तइए मंथं करेइ चउत्थे लोगपूरणं पंचमादिसमएसु पडिलोमं संहारेण अट्ठसमयंते सव्वहा तस्स खंधओ विणासो, एस जलनिहिवेला इव लोगपूरणरेयकरणेण ठितो लोगपुग्गलाणुभावो, सव्वण्णुवयणतो सद्धेतो इत्यलं प्रसंगेन ।'णाणादव्याई पहुच्च णियमा S+ // 46 // 1964 For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy