SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsun Gyarmandir श्रीअनुशाणगं कामसरे पडितं, ततो तं देवमिहुणगै जायं पेच्छति, तओ वाणरो सपत्तिओ संपहारेति जहा रुख अवलग्गितुं सरे पडामो जा देव-13द्रव्यावश्यहार.वृत्तामिहुणगं भवामो, तओ पडिताणि, उरालं माणुसजुअलं जायं, सो भणइ-पडामो जाहे देवजुयलगं भवामो, इत्थी वारेती, को जाणति मा ण काधिकारः // 12 // होमो देवा, पुरिसो भणति-जइ ण होज्जामो किं माणुसत्तणंपि णस्सिहिति ?, तीए भणिय-को जाणइत्ति, ततो सो तीए वारिज्जमाणोऽविर |पडिओ, पुणोवि वाणरो चेव जाओ, पच्छा सा रायपुरिसेहिं गहिया, रण्णो भज्जा जाया, इतरोऽवि मोयारपहिं गहिओ खड्डुओ सिक्खा| वितो, अण्णया य ते मोयारगा रणो पुरओ पेच्छं देति, रायावि सह तीए देवीए पेच्छति, ताहे सो वाणरो देविं निज्झाएंतो अहिलसति, | लओ तीए अणुकंपाए वाणरो भणिओ-जो जहा वट्टए कालो, तं तहा सेव वाणरा! / मा वंजुलपरिभट्ठो, वाणरा ! पडणं सर // 1 // उपनयः पूर्ववत् , भावहीणाधितभावेवि उदाहरणं, जहा काइ अगारी पुत्तस्स गिलाणस्स हेणं तित्तकडुभेसयाई मा णं पीलेज्ज ऊणए देइ, 5 पउणति ण तेहि, आहिएहिं मरति बालो, वहाहारे / साम्प्रतमिदमेव द्रव्यावश्यकं नयनिरूप्यते, ते च मूलनया नैगमादयस्तथा चोक्तम्-'णेगम संगह ववहार उज्जुसुतो चेव होइ बोधव्वो / सद्दे य समभिरूढे एवंभूते य मूलनया // 1 // ' तओ 'णेगमस्से' त्यादि (14-17) नैगमस्यैकोऽनुपयुक्तो देवदत्तः आगमतः एक द्रव्यावश्यक द्वावनुपयुक्तो देवदत्तयज्ञदत्तौ आगमतो द्रव्यावश्यके त्रयः अनुपयुक्ता देवदत्तयज्ञ-द दत्तसोमदत्ताः आगमतो दून्यावश्यकानि, किं बहुना ?, यावन्तोऽनुपयुक्ता देवदत्तादयस्तावत्येव तानि नेगमस्याऽऽगमतो द्रव्यावश्यकानि, एवमतीतान्यनागतानि च प्रतिपद्यत इति, नैगमस्य सामान्यविशेषाभ्युपगमप्रधानत्वात् , विशेषाणां च विवक्षितत्वात्, आह-एवं सामान्यविशेषाभ्युपगमरूपत्वात् अस्य सम्यग्दृष्टित्वप्रसङ्गः, न, परस्परतोऽत्यन्तनिरपेक्षत्वाभ्युपगमात्, उक्तं च-'दोहिवि णएहिं नीतं सत्थमुलूएण // 12 // तहवि मिच्छत्तं / जै सविसयप्पहाणतणेण अण्णोण्णनिरवेक्खो ॥शा एवमेव ववहारस्सवि' एवमेव यथा नैगमस्य तथा व्यवहारस्यापि है For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy