SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 105 श्रीअनुविशुध्यमानकभेदाद् द्विधैव, तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, ततः प्रच्यवमानस्य संक्लिश्यमानकमिति, तथा अथाख्यातं, अथेत्यव्ययं नयप्रमाण हारि.वृत्ती ठायाथातथ्ये, आभिविधी, याथातथ्यनाभिविधिना वा ख्यातं, तदेतद् गुणप्रमाणं / प्रस्थक ला 'से किं तं णयप्पमाणे' इत्यादि (145-222) वस्तुनोऽनेकधर्मिण एकेन धर्मेण नयनं नयः स एव प्रमाणमित्यादि पूर्ववत् , त्रिविधं दृष्टान्तः प्रज्ञप्तमित्यत्र नैगमादिभेदान्नयाः, ओघतो दृष्टान्तापेक्षया त्रिविधमेतदिति, तथा चाह-तद्यथा प्रस्थकदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुषः परशुं कुठारं गृहीत्वा प्रस्थककाष्ठायाटवीमुखो गच्छेज्जा-यायात् , तं च कश्चित्तथाविधो दृष्ट्वा वदेत्-अभिदधीत-क भवान् गच्छति ?, तत्रैव नयमतालन्युच्यन्ते, तत्राऽनेकगमो नैगम इतिकृत्वाऽऽह-अविशुद्धो नैगमो भगति-अभिधत्ते-प्रस्थकस्य गच्छामि, कारणे कार्योपचारात्, तथा व्यवहार दर्शनात् , तं च कश्चिच्छिंदन्तं, वृक्षं इति गम्यते, पश्येत्-उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनद्मि, भावना प्राग्वत्, एवं तक्षन्तं-तनूकुर्वन्तं वेधन केन विकिरन्तं लिखन्त-लेखन्या म्रष्टकं कुर्वाणं एवमेय-अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउत्ति-नामाङ्कितः प्रस्थक इति, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्तस्य चोक्तवद्विचित्रत्वादिति, 'संग्रहस्य' त्यादि, सामान्य मात्रमाही संग्रहः चितो-धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आह-मित:-पूरितः, अनेनैव प्रकारण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिसू गणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इत्यन्ये, अयमत्र भावार्थ:-प्रस्थकस्य मानार्थत्वाच्छेदावस्थामु च तद भावाद्यथोक्त एव प्रस्थकः इति असावपि तत्सामान्यव्यतिरकेण तद्विशेषाभावादेक एव. ऋज वर्तमानसमयाभ्युपगमादतीतानागतयोविनष्टानुत्पन्न-IN||१०५।। तत्वेनाकुटिल सूत्रयति ऋजमत्रस्तस्य निष्फण्णस्वरूपार्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थको वतेमानस्तस्मिन्नेव मानादि प्रस्थकस्तथा प्रतीते:-प्रस्थकोऽय-15 तामिति व्यबहारदर्शनात् , नपतीतेनानुत्पन्नेन वा मानेन मेथेन वार्थसिद्धिरित्यतो मानमेये वर्तमान एवं प्रस्थक इति हृदयं, त्रयाणां शब्दनयाना For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy