SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18/ स्थाने नगरे स्थापिते सति राज्ञो भूरिसपदः स्वयमेवागमिष्यंति. ततस्तेऽमात्यादयः सर्वेऽपि नैमित्तिका अनिकापुत्र नृपाग्रे समागत्य तदुत्तमस्थानस्वरूपं निवेदयामासुः,तान्निशम्यातीवसंतुष्टो राजा तन्मध्यादेकं वृक्ष नैमिचरित्र त्तिकमपृच्छत्, भो नैमित्तिकोत्तम ! तस्य पाटलतरोः कोहग्माहात्म्यमस्ति ? अथ पूर्व ज्ञाततत्पाटलतरुवृ. ॥३॥ त्तांतः स नैमित्तिकोऽवदत्, ! हे राजन् ! स पाटलतरुः सायान्यो नास्ति. पूर्वमेकेन ज्ञानिनामम कथित मस्ति, यदयं पाटलद्रुमोऽतिपावित्र्यभाजनं वर्तते, एकावतारिमहामुनिकरोटिकातः समुत्पऽन्नोस्ति. राज्ञोक्तं, भो नैमित्तिक ! एवंविधः परमपूज्यो महात्मा स को मुनिरासीत् ? नेमित्तिको वदति, हे देव ! पूर्वमुत्तरमथुरायां देवदत्ताख्यो वणिक्पुत्रो वसतिस्म, सोऽन्यदा द्रव्यार्जनार्थ दक्षिणमथुरायां समायातः. तत्र च तस्य जयसिंहनाम्नैकेन वणिपुत्रो वसतिस्म, सोऽन्यदा तेन जयसिंहवाणिजाग्रहपूर्व निमंत्रितोऽसौ देवदत्तस्तद्गृहे भोजनार्थ गतः, भोक्तं च समुपविष्टः. तदा नान्निकाहां जयसिंहजामि | भोजनं परिवेषयंती वीक्ष्यं तद्रूपमोहितो देवदत्तस्तस्यामनुरक्तोऽजनि. ततो द्वितीयेऽह्नि देवदत्तो निजमेकं मंत्र जयसिंहसमीपे प्रेष्य तामन्निकां परिणेतुं मार्गयामास. जयसिंहेन प्रोक्तं समीचीनमेतत् खलु, परंत For Private and Personal Use Only
SR No.020043
Book TitleAnnikaputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy