SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । प्रास्ताविकम् ।। इदं प्रकरणं परमकृपालुश्रीमदाचार्यवर्यश्रीहरिभद्रसूरिभिः वयं विनिमीतानेकान्तजयपताख्ये शब्दार्थगभीरग्रंथमहार्णवेऽवगाहितुमशक्तानां जिज्ञासून प्रतनुततुल्यं विनिर्मातम्-इति तु सुनिश्चतं विपश्चिताम्। सटिप्पनकं शोधितं मुदितमस्माभिः । टिपन्नकस्य के नामाचार्या निर्मातारः ? इति नवाहं सम्यग्जा. नामि । जानन्ते ये केचिद् महाशयाः, तेभ्योऽवगच्छन्तु जिज्ञासवः । श्रीमद्हरिभद्रसूरीणां सत्तासमयः विक्रमीयशतकं षष्ठम् । ये तूपमितिभवप्रपञ्चकथोपसंहारे विन्यस्तानि श्रीसिद्धर्षिसूरिभिः पद्यानि विलोक्य. नवमे शतके सत्ता व्यवस्थापयितुं संशंसन्ते, तैर्विलोक्या श्रीमदिन्द्रदिन्नसूरीणां कुवलयमालाकथापिठिका, यतः--ते संजाताः सप्तम शतके, स्वमुखेनैव खसत्तासमयः समरादित्यचरितप्रशंसा च कृता । धं महरिभद्रसूभिरनेकग्रन्था विनिर्मिताः, तेषां उपलब्ध-संभक्तिमुद्रितानां सामन्यतः टीप्पनकमस्ति मत्पाथै, किंतु-विस्तारभयान्न वितन्यते इह प्रसङ्गमुपलभ्योपढोकयिष्ये कदाचिद् । r श्रीमदाणन्दसागरसूरिभिर्विश्राणितेन एकेनैव पुस्तकेन संशोधितं पुस्तकमिदम् । तेषां सूरीवराणामुपकोः स्मरामिः, शोधनमुद्रणदोषाणां च क्षमा याचे विद्वद्भयः । पाटण । विदुषामनुचरः क्षेत्रपालपाटके प्रभुदासः For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy