SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। दोर्दण्डद्वितयेन खण्डपरशोः कोदण्डमारोपय न्कुर्वाणः सहसा विदेहनृपतिं पूर्णप्रतिज्ञाभरम् । सानन्दं कुशिकात्मजेन सुदृशां वृन्देन कौतूहला त्सवीडं प्रिययावलोकितमुखो रामोऽस्तु नः श्रेयसे ॥ अभूदभूतप्रतिपक्षभीतिः सदा समासादितभूरिनीतिः ।। चिरं कृतार्थीकृतभूमिदेवः स्फुरत्प्रतापो नरसिंहदेवः ॥ सूनुस्तस्य वसुंधरापरिवृढस्यानन्दकन्दः क्षिते राधारो जगतामशेषविदुषां विश्रामकल्पद्रुमः । दाने कर्णकथावलेपनिपुणः संसाररत्नाङ्कुरो ___ भूमीपालशिरोमणिविजयते श्रीभैरवेन्द्रो नृपः । अर्थिप्रार्थितपूरकोऽपि रमतां खीये बलिमन्दिरे नाकेऽनेकफलान्वितोऽपि स सुखेनास्तां च देवद्रुमः । श्रीमान्संप्रति भैरवेन्द्रनृमणिः सर्वार्थिचिन्तामणि र्जातो लोचनगोचरो यदि तदा किं तेन तेनापि वा । यस्मिन्राजनि राजनीतिचतुरे पाथोधितीरावधि प्रख्यातप्रचितप्रतापनिचये पृथ्वीमिमां शासति । कोकं राजकरो न लोकनिकरं संतापयत्युनतो विख्यातः सुदृशां महोत्सवविधौ कान्तेन पाणिग्रहः ॥ खौआलवंशजातस्तस्यादेशान्महीशस्य । श्रीरुचिपतिरतिगूढाः स्पष्टीकुरुते मुरारिकविवाचः ।। असद्भिरधिरोप्यते यदपि दूषणं मत्कृती तथापि सुमनीषिणां भवति कण्ठभूषोचिता। निपीय खलु निर्दयं प्रसभमुज्झिता राहुणा न किं दिविषदः पराः परिपिबन्ति चान्द्रीः कलाः ।। इह खलु सकलपदार्थजातेषु स्खेष्टसाधनताज्ञानादेव प्रेक्षावतां प्रवृत्तिदृश्यते । तदुक्तं न्यायकुसुमाअलावाचार्यचरणैः–'तदज्ञानं विषयस्तस्य विधिः' इति । अत्र च प्रयोजनाकाङ्क्षायाम् 'निर्दोष गुणवत्काव्यमलंकारैरलंकृतम् । रसान्वितं कविः कुर्वन्कीति प्रीतिं च विन्दति ॥' इति सरस्वतीकण्ठाभरणे भोजराजेन, धर्मार्थकाममोक्षेषु वचक्षयं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥' इति रसप्रकाशकारेण, 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंभिततयोपदेशयुजे ॥' इति काव्यप्रकाशकारेण च विशिष्टकाव्यकरणे प्रयोजनाभिधानात्प्रेक्षावन्तः प्रवर्तन्ते । तच्चेदं द्विविधम् , श्रव्यमभिनेयं च । तत्र ये सुकुमारमतयो राजकुमारप्रभृतयः 'निसर्गदुर्बोधमतिनीरसं खल्वेतत् , कथमिवात्र निष्फलमात्मानमवसादयामः' For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy