________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
अनर्घराघवम् । श्रुतिग्राह्यं ज्योतिः किमपि बहिरन्तर्मलमुषो
मृजाया मज्जानः क नु विपरियन्ति द्विजगिरः ॥ १९ ॥ शतानन्दः-(स्वगतम् ।) नूनं रामभद्रमेव जामातरमभिसंधाय भगवानयं पुनः पुनर्वक्रोक्तिभिः सीरध्वजं परिमोहयते । भवतु । अहमस्य प्ररोचनार्थमसंविदान इव पृच्छामि । (प्रकाशम् ।) भगवन् , कस्येदं शकुन्तराजकेतोरिव कौस्तुभश्रीवत्सौ रत्नद्वयम् ।।
विश्वामित्र:-(विहस्य स्वगतम् ।) साधु वत्स शतानन्द, साधु । यदेतत्कृतं तीर्थ विवक्षितस्य वस्तुनः सुखावताराय । (प्रकाशम् ।) वत्स गौतम, ककुत्स्थकुलसंभवौ कुमारावेतौ । शतानन्दः -(सप्रत्यभिज्ञमिव ।) पुत्रार्थे जगदेकजाकिययूद्दामभ्रमत्कीर्तिना
चातुर्होत्रवितीर्णविश्ववसुधाचक्रेण चक्रे मखः । दूरादेव तदसंगमादेव । अत एव तासामस्थानमपि । दूरादिति भावप्रधानो निर्देशः । तथा च दूरत्वादपथं शुचामित्यर्थः । त्रिवेदीवाक्यानां खिला इवाप्रहतभूमय इव । 'खिलमप्रहतेऽपि स्यात्' इति मेदिनीकरः । कीदृशाः खिलाः । अनतिचिरभन्नास्तत्कालकृष्टाः । गिरोऽपि तत्कालदत्ताः । पुनः कीदृश्यो गिरः । श्रुतिग्राह्यं कर्णग्राह्यं किमप्यनिर्वचनीयं ज्योतिः शब्दब्रह्म । तत्त्वप्रकाशकत्वात् । 'श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । मलं पापम् । बहिरन्तर्मलमुषो बाह्याभ्यन्तरमलापहारिकाः । यद्वा बहिर्योतिरिति व्यस्तरूपकम् । अन्तर्मलमुषोऽन्तःपापापहारिकाः। मृजायाः शुद्धर्मज्जानः सारभागाः । विपरियन्तीति विपरिपूर्वादिणो लटि 'इणो यण' इति यणादेशः । अपथमिति ‘पथः संख्याव्ययादेः' इति क्लीबत्वम् । 'सारो मजा नरि' इत्यमरः। परिमोहयत इत्यत्र 'न पादम्याङ्-' इति परस्मैपदनिषेधे 'णिचश्च' इति तङ् । प्ररोचनमभिलाषः। असंविदान इवाजानन्निव । 'विद ज्ञाने' । 'समो गम्-' इति तङ् । कस्येदं दारकद्वयं वालकद्वयमिति संबन्धः । शकुन्तराजकेतोः कौस्तुभश्रीवत्सरत्नद्वयमिव । शकुन्तराजः पक्षिराजो गरुडः स केतुश्चिद्रं यस्य स विष्णुः । श्रीवत्सः कृष्णस्य मणि: कौस्तुभोऽपि । तीर्थ सोपानकम् । 'कटकली' इति प्रसिद्धम् । 'तीर्थ सोपानपतौ स्यात्' इति धरणिः । अवतारो ज्ञानमवतरणं च । पूर्वप्रकाशितासंविदानत्वस्थापनायाह-सप्रत्यभिज्ञमिवेति । पूर्वानुभूतस्य तत्तदन्ताविशिष्टतया ज्ञानं प्रत्यभिज्ञा । तत्सहितं यथा स्यादेवमित्यर्थः । 'समक्षदिग्भागमिव' इति पाठे ज्ञातैकदेशमिवेत्यर्थः । पुत्रार्थ इत्यादि । पति
१. 'रामचन्द्रमेव'. २. 'पुनर्वक्रोक्तिभिः'. ३. 'मोहयते'. ४. 'कुमाररत्नद्वयम्'. ५. 'विहस्य' इति पुस्तकान्तरे नास्ति. ६. 'तीर्थमिव'. ७. 'शतानन्द'.
For Private and Personal Use Only