SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ काव्यमाला। कञ्चकी-नन्वेतावेव देवतागारवेदिकायां मुनीन्कौशिकवैदेहगौतमानभिराध्यतः। ढौकितौ ज्ञानकर्मभ्यां मोक्षखर्गाविव खयम् ॥ ९ ॥ तदेहि । महच्चिरमागतानामस्माकम् । 'कन्यान्तःपुरमेव गच्छामः । (इति निष्क्रान्तौ।) विष्कम्भकः । (ततः प्रविशति जनको विश्वामित्रशतानन्दौ रामलक्ष्मणौ च ।) जनकः-(सहर्षम् ।) भगवन्विश्वामित्र, लुम्पन्नदृष्टजामातृसंपदां शुचमद्य नः । त्वदागमनजन्मायमानन्दः सुदिनायते ॥ १० ॥ अपि च । अद्य प्रदक्षिणशिखावलयः कृशानु__ रश्नाति मे जनपदेषु वषट्कृतानि । त्वत्तेजसि स्फुरति शान्तिकपौष्टिकेषु खां च मुचं शिथिलमाङ्गिरसो बिभर्ति ॥ ११ ॥ वेशं मुख्यत्वेन सूचयन्नाह नन्वेतावेवेत्यादि । एतावेव रामलक्ष्मणावेव मुनीन्कोशिकादीनभिराध्यत आराध्यतः । वैदेहो जनकः । गौतमः शतानन्दः । कीदृशौ । ज्ञानं तत्त्वज्ञानम् , कर्म यज्ञादि, ताभ्यां ढौकितावुपनीतौ मोक्षस्वर्गाविव मोक्षखर्गतुल्यौ । उपमायामिवशब्दः । ननु मुनीनभिराध्यत इत्यसंबद्धम् । दिवादी राधः अकर्मकादृद्धावेव सकर्मकाच श्यन्न प्राप्नोति यत इति । भैवम् । कौशिकादीनभि लक्षीकृत्य । 'अभिरभागे' इति कर्मप्रवचनीयसंज्ञाविधानात् । यद्वाकर्मकाद्वृद्धावेवेति नियमः । सकर्मकात्तु भवत्येव श्यन् । यद्वा मुनीन्दौकितावभिवादयमानावाराध्यत इत्यकर्मको धातु: । चिरं विलम्बः । लुम्पन्विनाशयन् । शुचं शोकम् । नोऽस्माकम् । सुदिनायते सुदिनं करोति । 'सुदिनदुर्दिननीहारेभ्यश्च' इति क्यङ् । अद्यति । अद्य प्रदक्षिणभूता या शिखा ज्वाला सैव वलयः कङ्कणं यस्य तादृशः । यद्वा प्रदक्षिणज्वालावेष्टनः । कृशानुरग्निर्नोऽस्माकं जनपदेषु देशेषु वषट्कृतानि हुतान्यश्नाति खादति । यज्ञवह्नः प्रदक्षिणशिखा प्रशस्ता । आङ्गिरसः शतानन्दः स्वां च युवभेदं शिथिलं यथा स्यादेवं बिभर्ति धारयति । कुतः शिथिलं बिभर्तीत्याह-शान्तिकपौष्टिकेषु शान्तिपुष्टिनिमित्तकर्मसु त्वत्तेजसि १. 'आगतयोरावयोः'. २. 'पुर एव गच्छावः'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy