SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शोकाङ्कः ::::: :: . ६७ १०९ ८२ ::::: :::::::::::: ५९ 36 :::::::: :::: :::::::::::::::::::::::::::: १ :: अमरुशतक श्लोकानुक्रमणी। नोकारम्भः लोकाङ्कः। श्रोकारम्भः प्रासादे सा दिशि १०२ लोललोचनवारिभिः प्रियकृतपट ११५ वरमसौ दिवसो १२५ बोले नाथ विमुञ्च | वान्ति कहार १२२ भवतु विदितं | विरहविषमः भ्रभङ्गे रचितेऽपि | शंठान्यस्याः काञ्ची भ्रभेदो गुणितः शून्यं वासगृहं मन्दं मुद्रितपांसवः | श्रुत्वाकस्मान्निशीथे ... मॅलयमरुतां श्रुत्वा नामापि मानव्याधि |श्लिष्ट: कण्ठे मुग्धे मुग्धतयैव | संदष्टेऽधरपल्लवे म्लानं पाण्डुकृशं ८८ सख्यस्तानि | सति प्रदीपे यदि विनिहिता १५३ यद्गम्यं गुरु १५९ सन्त्येवात्र गृहे यद्रात्रौ रहसि | सौ पत्युः प्रथमे याताः किं न मिलन्ति सा बाला वयमप्र ... याते गोत्रविपर्यये |सा यौवनमदो ... यावन्त्येव पदा | सालक्तकं शत १२८ यास्यामीति समु ७९ सालक्तकेन रात्रौ वारिभरा | सुतनु जहिहि रामाणां रमणीय १२३ | सुरतविरतौ रोहन्ती प्रथम १११ सुमोऽयं सखि ललनालोल १२१ सैवाहं प्रमदा १६१ स्फुटतु हृदयं लग्ना नांशुक ... | स्मररसनदीपूरेणोढा ... लाक्षालक्ष्म ललाट ... | स्वं दृष्ट्वा करजक्षतं ... लिखन्नास्ते भूमि ... ७ स्विन्नं केन मुखं ... ११३ लीलातामरसाहतो ... ७२ हॉरो जलार्द्रवसनं ... १३४ लालझूलतया ... ... ८३ हारोऽयं हरिणा ... ... १३८ १. शृङ्गारदीपिकायां नास्ति. २. सूक्तिमुक्तावलौ शार्ङ्गधरपद्धतौ कुमारदासस्य. सुभाषितावली भकुमारस्य. ३. सुभाषितावलौ भदन्तधर्मकीर्तेः. सूक्तिमुक्तावलौ धर्मकीर्तेः. ४. सूक्तिमुक्तावलौ सुभाषितावली च भदन्तारोग्यस्य, शार्ङ्गधरपद्धतौ भदन्तवर्मणः. ५. शशारदीपिकायां नास्ति. ६. सूक्तिमुक्तावलौ शार्ङ्गधरपद्धतौ च भद्देन्दुराजस्य. ७. शङ्गारदीपिकायां नास्ति. ८. सुभाषितावलौ अर्गटस्य. ९. शाङ्गधरपद्धतावप्यमरुकस्यैव. १०. सुभापितावलौ दाक्षिणात्यस्य कस्यापि. ११. सुभाषितावलौ शार्ङ्गधरपद्धतौ च शीलाभट्टारिकायाः. १२. अर्जुनवर्मदेवेन द्वाविंशश्लोकव्याख्यायां प्रमाणत्वेनोपन्यस्तः. १३. सुभाषितावलौ लीलाचन्द्रस्य. १४. शृङ्गारदीपिकायां नास्ति. १५. सूक्तिमुक्तावलौ शार्ङ्गधरपद्धतौ चामरुकनामवाद्धतः. १६. शङ्गारदीपिकायां नास्ति. १७. सुभाषितावलौ बाणकवेः.। १५२ ४८ ११६ ३ % १५४ ३७ लेलितमुरसा ::::::::::: For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy