SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकश्लोकानुक्रमणी। शोकाङ्क: १७/ ::::: ४ १०१ ११८ श्रोकारम्भः श्लोकाङ्कः। श्लोकारम्भः अङ्गं चन्दनपाण्डु ... १२४ एकस्मियने पराङ्मुख अङ्गानामतितानवं ५० एकस्मिञ्शयने विपक्ष अङ्गुल्यग्रनखेन ... ५ कठिनहदये अच्छिन्नं नयनाम्बु ... ११० कथमपि कृते अज्ञानेन पराङ्मुखीं ... कथमपि सखि अद्यारभ्य यदि ९३ कपोले पत्राली अनन्तचिन्ता ६५ करकिसलयं अनालोच्य प्रेम्णः ८० काञ्च्या गाढतरा अन्योन्यग्रथिता ३९ कान्तामुखं सुरत अलसवलितैः कान्ते कत्यपि असद्वत्तो नायं १४० कान्ते कथंचि अहं तेनाहूता कान्ते तल्पमुपागते ... आदृष्टिप्रसरात् ७६ कान्ते सागसि आयस्ता कलहं १०६ किंचिन्मुद्रितपांसवः ... आयाते दयिते किं बाले मुग्धतेयं ... १४३ आलम्ब्याङ्गण कृतो दूरादेव आलोकयति कोपस्त्वया यदि आलोलामलका कोपात्कोमल आशङ्कय प्रणति कोपो यत्र भ्रुकुटि आश्लिष्टा रभसा क्वचित्ताम्बूलाक्तः आस्तां विश्वसनं क प्रस्थितासि इति प्रिये क्षिप्तो हस्तावलग्नः इदं कृष्णं कृष्णं गच्छेत्युन्नतया १४४ इयमसौ तरला गेते प्रेमाबन्धे उत्कम्पो हदये ... गन्तव्यं यदि नाम .... उरसि निहितस्तारो ... ३१ गाढालिङ्गनवामनी ... ऊरुद्वयं मृगदृशः १३७ गाढाश्लेषविशीर्ण ... एकत्रासनसंस्थितिः ... ... १८ ग्रामेऽस्मिन्पथिकाय ... ... १३१ १. शृङ्गारदीपिकायां नास्ति. २. सुभाषितावलौ अद्भुतफुल्लस्य. शाधरपद्धतौ अद्भुतपुण्यस्य. ३. सुभाषितावली भीमस्य. ४. शृङ्गारदीपिकायां नास्ति. ५. शृङ्गारदीपिकायां नास्ति. ६. सुभाषितावली शार्ङ्गधरपद्धतौ च अर्गटस्य. ७. सुभाषितावलौ पुलिनस्य. ८. सूक्तिमुक्तावली शार्ङ्गधरपद्धतौ च वामनस्य. ९. सुभाषितावलौ विज्जिकायाः. ::::::::::::::::: :::::::::::::::::::::::: ७८ १४ :::::::::::: १०७ २३ मा. ... For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy