SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मन्मार्गवीक्षणनिवेशितदीनदृष्टे नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ ८६ ॥ नूनमहमे मन्ये-दयिताया हृदि च्छमच्छमित्यश्रुविपुषः पतन्ति । किंविशिटायाः । मदागमनपदवीगवेषणदत्तदीनदृष्टेः । किंविशिष्टे हृदये । महतीभिर्वियोगानलज्वालाभिस्तप्ते । पुन: कोदृशे । आपाण्डुरस्तनतटे। संतप्तवस्तुनिपतितं पयश्छमत्करोतीत्यनुकारः । रूपकमलंकारः । यदुक्तम्-'यत्र गुणानां साम्ये सत्युपमानोपमेययोर। भिधा । अविवक्षितसामान्या कल्प्यत इति रूपकं ज्ञेयम् ॥' परं गृहीतमुक्तोऽलंकारः ।। काचित्सखी मानिनीवृत्तान्तमपरसख्याः कथयति चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः । प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रत्तोऽधुना । सवीडैरलसैनिरन्तरलुठद्वाष्पाकुलैरीक्षणैः । श्वासोत्कम्पिकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥८७|| तया प्रियतमो निवारितः । किंविशिष्टः सन् । गन्तुं प्रवृत्तः । यतः प्रत्याख्यानेन । परामखो निराकृत एव । किंविशिष्टः सन् । चरणानतः । केन विशिष्टः । विदितापराधत्वान्मौनेन । पुनरपि केन। चेतसा । कथंभूतेन । प्रसादं करिष्यति न वेति चिन्तयान्तःकरणशन्यत्वान्मोहेन च स्तिमितेन । विनिश्चलमिति भीरुत्वोक्तिः । कदा। अधुना ।। इदानीं यावत्प्रसादोपायांश्चकारेत्यर्थः । कया वारितः । जीविताशया । प्रत्याख्यानं ताव त्साहसेन कृतम् । गन्तुं प्रवृत्ते तस्मिन्प्राणान्धारयितुमशक्यत्वादनन्यगतिकत्वं जातमित्यर्थः । अद्याहमेव त्वया विना जीवितुं न शक्नोमि, तदा किमेवं लघ्वी भवामीत्यभिधानात् । श्वासेनोत्कम्पितौ कुचौ यत्र तत्तथोक्तम् । अथ च यद्यहं जीवामि तदा प्रियसगमं प्राप्नोमीति जीवने कृता आशा जीवाशा। किं कृत्वा वारितः । सुचिरं निरीक्ष्य ।। केः। ईक्षणः । किंविशिष्टैः। अवष्टम्भत्यागव्यञ्जकतया सव्रीडैः । दैन्यद्योतकतयालसः ।। अपमानातिशयानिरन्तरलुठद्वाष्पाकुलैः ॥ कश्चिद्देशान्तरादागतो मनोरथप्राप्तप्रियतमासमागमं प्रणिधत्तेम्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं भूयस्तत्क्षणजातकान्ति रंभसप्राप्ते मयि प्रोषिते । १. मोहनिबध्यमानमनसा' इति शृङ्गारदीपिका. २. 'प्रत्याख्यात' इति र दीपिका. ३. 'प्रवृत्तः शठः' इति शृङ्गारदीपिका. ४. 'तन्वङ्गया स पुनस्तया तरलया तत्रान्तरे वारितः इति शृङ्गारदीपिका. ५. 'विलास' इति शृङ्गारदीपिका. ६. लसं' इति शृङ्गारदीपिका. ७. 'मधुरं प्राप्ते' इति शृङ्गारदीपिका. चा For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy