SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ काव्यमाला । तस्मात् 'किंचाचितभ्रूलतम्' इति यत्कैश्चित्पाठान्तरं कृतं तद्व्यर्थश्रमपर्यालोचितमरमणीयं च मन्यामहे । पादप्रणामसंपर्के च बहुमानलाभात्प्रसादोन्मुखत्वव्यञ्जकेन वाष्पाम्बुना पूर्णा संवरणायोपक्रान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् । चक्षुरित्येकवचनमवज्ञायोतकम् । कर्तृक्रियादीपकमलंकारः ॥ अङ्गानामतितानवं कुत इदं कस्मादकस्मादिदं मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्यां सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर व्यापी बाप्पभरस्तया वैलितया निःश्वस्य मुक्तोऽन्यतः ॥१०॥ तन्व्या तत्कालमेव पराङ्मुखत्वेनान्यतो विवृत्तया बाष्पोत्पीडो निःश्वासपूर्वमुक्तः । किं कृत्वा । इत्युदीर्य । इति किम् । सर्वमिदमङ्गतानवादिकं स्वभावादेव । क्व सति । प्राणश्वरे मया सह यथाकथंचिदेव वामिश्रणं करोत्वित्यनुसंधानेनेति पर्यनुयुञ्जने । इति किम् । हे मनोहरे, अवयवानामतिका कस्मादेतत् । कुतश्चेदं पाण्डुगण्डफलकं मुखम् । क थम् । अकस्मात् । कोऽभिप्रायः - मया ते शरीरदौर्बल्यपाण्डुकपोलत्वसदृशं किमपि न चेष्टितमस्तीति स्वापराधापह्नवः । प्राणेश्वरशब्दस्य चायमभिप्रायः - य एव प्राणेश्वरः स एव यद्युदासीनवत्पृच्छति तदा जीवितव्यस्य किं कार्यमिति । अत एव निःश्वासपूवैमन्यतो भूत्वाश्रुमोक्षः कृतः । व्याजोक्तिरलंकारः । यदुक्तम्- 'व्याजोक्तिश्छद्मनोद्भिनवस्तुरूपनिगूहनम्' । यथा - 'शैलेन्द्रप्रतिपाद्यमानगिरिजा हस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यचिवान्सस्मितं शैलान्तःपुरमातृमण्डल गणैर्दृष्टोऽवताद्वः शिवः' ॥ कश्चित्कुपितनायिकाप्रसादनारम्भनिरुपायः कस्यापि रहः सहचरस्याप्रे निवेदयतिपुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ५१ ॥ ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रूढप्रणय सहसोद्गद्गदगिरा । १. 'कम्पश्च कस्मादयं' इति शृङ्गारदीपिका. २. 'दयितया' इति शृङ्गारदीपिका. ३. एतयुग्मं शृङ्गारदीपिकायां नास्ति किं तु दशरूपावलोकस्य चतुर्थपरिच्छेदेऽसूयोदाहरणे धनिकेनामरुशतकनात्रैव समुद्धृतमस्ति. For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy