SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अंब ॥ ८४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टयति, तावत्तन्मध्यादकस्मादोऽनून, हे राजन् त्वमेनमुपक्रमं मा कुरु ? इमं जांडागारं त्वं न प्राप्तोषि. अस्य नांमगारस्य जोक्ता नज्जयिन्यां नगर्यो विक्रमादित्यो राजा भविष्यति. दृशीं वालीं श्रुत्वा विलकीभूतो राजा विक्रमसिंहः पश्चाइ लित्वा स्वपुरे समागतः कुरुबकश्व तेनाजीविकां दत्वा स्थापितः कियत्कालानंतरं स राजा कालं कृत्वा दिवं गतः, क्रमेण कुरुवकोऽपि मृत्युं प्राप्तः. कालांतरे नक्कयिन्यां महासाहसिकशिरोमणिर्विक्रमादित्यो राजानूतू. तेन निजपराक्रमेलानिवेतालः स्ववशे कृतः संतुष्टेन वेतालेन तस्मै अंबमस्य तद्दिव्यं सिंहासनं सुवर्णपुरुषश्च दत्तः, तथैव हरिश्चंऽनृपनांमागारसत्कानि सकलानि वस्तूनि तस्मै दत्तानि, वेतालस्य सान्निध्याविक्रमादित्येन सर्वापि पृथ्वी इणोत्तीर्णा कृता, निजसंवत्सरश्च प्रावर्त्तितः तत्र सिंहासने समुपविश्य स चिरं राज्यं कृत्वा धर्मे च समाराध्य शरीरं त्यक्त्वा स्वर्गं गतः एवंसत्त्वाद्विद्याधरेशाः सुरपतिसदृशा नाकिनो दानवेंशः । कुर्वेति किंकरत्वं गगनगमनकृन्मंत्रविद्यौषधायाः ॥ व्याढ्या सर्वसंपन्नवति हि सुलना धर्मकामार्थसिद्धिः । संपयंते पदार्थाः For Private and Personal Use Only चरित्रं ॥ ८४ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy