SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबड ॥३॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE एवं साक्षादीश्वरं समागतं विलोक्य सर्वेऽपि लोकास्तस्मै नमस्कारार्थ समागताः, परं चरित्रं सुलसा न समायाता. तृतीयदिने पश्चिमप्रतोलीपार्थे स विष्णुरूपं कृत्वा समुपविष्टः, तदापि सुलसां विना सर्वेऽपि लोकाः समागताः तदांबडेन चिंतितं नूनमियं सुलसा जिनधर्मे दृढमासक्तास्ति, ततो जिनरूपविधानविना सा मया नैव प्रतारयितुं शक्यते, इति विचिंत्य ते. नोत्तरदिग्दारे इंजालविद्यया जिनसमवसरणं विकुर्वितं. तत्राष्टमहाप्रातिहार्ययुतं चतुर्मुखं जिनरूपं कृत्वा स धर्मदेशनां दातुं प्रवृत्तः, लोकानामग्रे च स कथयति अहं पंचविंशतितमस्तीर्थकरोऽस्मि. अयैषा वार्ता नगरमध्ये प्रसृता, लोकाः सुलसायाः समीपे समागत्य तांप्रति कथयामासुः, हे सुलसे सांप्रतं तव देवः पंचविंशतितमस्तीर्थकरः समवसृतोऽस्ति, अतस्तस्य वंदनार्थं त्वं समाग ? । इति श्रुत्वा सलसया चिंतितं कदाचिन्मेरुपर्वतश्चलति. तथापि जिनवचनं नान्यथा न- B॥१॥ वति, एकस्यां चतुर्विंशती चतुर्विंशतिजिना एव नवंति, एवं जिनवचनमस्ति, तदेव सत्य, लोकास्तु मृषैव वदंति. अहं समुरुं विनान्यस्य प्रणाम नक्तिं च न करोमि, इति विचिंत्य सु FEEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy