SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अंबड ॥ ७५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मदनमंजर्या सह पुनः सोपारकनगरे समायातः, तत्र बहुविधांश्चमत्कारान दर्शयन लोकानूस रंजयति, निजकार्यसिद्धिं च विलोकयति परं स राजभुवनमध्ये प्रवेशं न लज्जते. इतस्तत्र वसंतर्तुः समागतः, तदा राजा लोकाश्च वनमध्ये वसंतक्रीकां कर्त्तुं गताः. तस्मिन्नवसरे राजपुत्री सुरसुंदपि वनमध्ये क्रीडार्थं गता. तदांबडेनापि तत्र वनमध्ये गत्वा राजकुमा प्रति मोहिनी विद्या मुक्ता ततोऽसौ योगिरूपं विधाय सुरसुंदरीसमीपे गतः तं दृष्ट्वा सा व्यामोदं प्राप्ता, योगी तस्यै आशिर्वादं दत्वाग्रेऽतिष्ठत्, कुमार्यपि साखर्यं तस्य सन्मुखं विलोकयति. ततस्तेन योगिना तस्याः पुरतो बंगकलिंगादिदेशानां विविधा रसमया वार्त्ताः प्रारब्धाः. एवं वार्त्ताः कुर्वता तेन योगींण विनूतिरभिमंत्रय राजसुतायै प्रदत्ता, राजपुत्र्यापि साविभूतिर्निमस्तके धृता, तदनु स योगीं: कृणमेकं तत्र स्थित्वोचितः तदा नृपसुतापि तेन साई समुत्राय तस्य पृष्टे गंतुं प्रवृत्ता सखीनिर्निवारितापि सा नातिष्टत् तदा सखीभिर्नृपस्यागत्वा ततो निवेदितः तत् श्रुत्वा राज्ञा प्रोक्तं अरे कोऽस्ति सः ? यो मम पुत्रीं विप्र For Private and Personal Use Only | चीरत्रं ॥ ७५ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy