SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अंबड ॥ ६४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वं गृहीत्वा किमहं करिष्यामि ? तान्यामुक्तमत्रार्थे तव का चिंतास्ति ? तत् श्रुत्वासौ चमत्कृतः सन् शकटिकायां सारथिस्थाने समुपविष्टः पश्चादंबडेन सा शकटिका निजविद्यया स्तंजिता तद् दृष्ट्वा ताभ्यां कथितं जो सारथे त्वया शकटिका कथं स्तंजिता ? तदांबडेनोक्तं मह्यं शकटिकाचालनमंत्रं समर्पयतं ? मनेति कथिते ताभ्यां तस्मै स मंत्रो दत्तः पश्चात्सा शकटिका वेगेन ततश्चलिता, क्रमेण च वासवदत्ताया गृहे गता तदा वासवदत्तापि सन्मुखं समागता. ताः सर्वाः परस्परं संमील्य गृहमध्ये समायाताः, वासवदत्तया तयोरासनदानादिपूर्वकं सत्कारः कृतः, ततस्तया ताभ्यां फलपुष्पपत्राणि दत्तानि, ताभ्यामपि तत्सर्वं स्वकीयसारथये दत्तं तदा वासवदत्तया प्रोक्तं जो सख्य एषः पुरुषः कोऽस्ति ? ताज्या मुक्तमेष - वयोः सारथिस्त्वया ज्ञातव्यः. तस्मिन्नवसरे नागश्रीनामन्यैकया सख्या तासां निजगृहे आकारणार्थं स्व सेवकः प्रदितः, तत्सेवकात्तवृतिं श्रुत्वा वासवदत्तया ताभ्यामुक्तं जो सख्यौ यदि युवयोरिडा तर्हि अद्य नागश्रियो गृहे गम्यते, तदा ताभ्यामपि तत्स्वीकृतं क्रमेण ताः सर्वा अपि सारथिना For Private and Personal Use Only | चीरत्रं ॥ ६४ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy