SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वड ॥ ३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हि ? यथाई तान् करोमि तस्य साहसं दृष्ट्वा योगिन्या प्रोक्तं हे वत्स मम प्रथमादेशं शृणु ? पूर्वदिग्विभागे एका गुणवदनानाम्नी वाटिकास्ति, तस्या मध्ये शतशर्करानामा वृक्षोऽस्ति, तस्य फलं त्वमानय ? इत्यादेशं श्रुत्वा योगिन्यै प्रणामं कृत्वा अंबडचलितः मार्गे गवतस्तस्य प्रत्यूषसमयो जातः, तदा कुंकुममंगलपुरस्य समीपे सरोवरे स श्रांतो निविष्टः, तत्र च तेनाश्वर्यं दृष्टं, पुरुषाः पानीयार्थे मस्तके कुंज्ञान् वहतो दृष्टाः सर्वाः स्त्रियश्च तुरगमारूढा अवलोकिताः, इदमाश्च दृष्ट्ांबडेन मनसि चिंतितं, अहोऽयं विपरीताचारो देशः ! एवं विस्मयप्रपन्नेन नैकः पुरुषः पृष्टः, अहोऽस्मिन्नगरे इदं विपरीतं कथं दृश्यते ? तस्य कारणं तथ्य ? तदा तेन पुरुषेणोक्तं त्वं मौनं कुरु ? यदि स्त्रियः श्रोष्यंते तदा ते किंचद्दिरूपं करिष्यंति तत् श्रुत्वा अंबडेन कथितं स्त्रीभ्यः कथं जयं? एवं परस्परमालापसंलापं कुर्वतोस्तयोरेकां स्त्रियं सलैन्यां वत्रचामरादिराजचिह्नयुक्तां गतीं दृष्ट्वा श्रंबडो विस्मयमापन्नो यावश्लिोकयति, तावतया वृश्यांवर आलापितः जो बम एतस्य वराकस्य समीपे कां वार्ता पृछसि ? मम गृ For Private and Personal Use Only चरित्रं ॥ ३ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy