SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रम ॥ ५६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमानैका सुकुमाला मृगी दृष्टा, तां मृगीं स योगी व्यजनेन वीजयन् दृष्टः अथवस्तत्स्वरूपं विलोक्य साहसं धृत्वा स्वकीयं महडूपं विकुर्व्याकाशे चोत्पत्य तं योगिनं चरले गृhair वालयामास ततस्तेन स नटजो जलोपरि स्तंभितः, अथ गगनोचालितेन तेन योगिना सांडो युद्धं कर्त्तुं लग्नः, कणादेव चांबडेन स योगी व्यापादितः पश्चात्तेनोटजस्तटिनीत समानीतः, तन्मध्ये पश्यता तेन सुवर्णशृंखलया बड़ा मृगी दृष्टा, तथैव तत्र स्वर्णमयपुरुषो रत्नमयकुंडलाधिकं श्वेतरक्तवर्णोपेतं च कंवायुग्मं दृष्टं तानि वस्तूनि दृष्ट्वांबड आश्चर्यं प्राप्तः, ततस्तेन प्रथमं रक्तकंबया सा मृगी ताडिता. तदैव सा निरुपमरूपोपेता रंजासमाना सर्वालंकारालंकृता नवयौवना प्रमदा संजाता. तां दृष्ट्वांबडो चमत्कृतः सन् मोहदशां प्राप्तश्चिंतयामास - अमृतस्य तु कुंमानि । मुधैवामरिकाणि हि ॥ रतेरेव प्रधानेयं । प्रमदा केन निर्मिता ॥ १ ॥ सर्वेषामत्र रत्नानां । स्त्रीरत्नं हि मनोरमं ॥ तदर्थं धनमिति । तत्त्यागेन धनेन किं || २ || प्रथांबनैया बालिका पृष्टा, जो चंश्वदने का त्वं ? योगिनोदस्ते च कथं समागता? तथैवैषां स्वर्णपुरुषादीनां च सत्यं वृत्तांतं काय ? अंबडेनेति पृष्टे स For Private and Personal Use Only चरिव ॥ ५६ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy