SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबर ॥४ ॥ 110999999999999999 333333 दृष्टया विलोक्य कथितं हे राजकन्येऽतीवरम्यं तव नाग्यं दृश्यते, स्तोकदिनमध्ये तव योग्यो चीरत्र न त्रागमिष्यति. तत् श्रुत्वा राजकुमार्योक्तं स क ज्ञास्यते ? तस्य किमप्यनिझानं कथय? तदा तपस्विन्योक्तं नो सुलोचने तबारामिकहस्तन यः कोऽपि ते पुष्पकंचुकं प्रेषयिष्यति स ते ना त्यया ज्ञातव्यः, इत्यनिशानं त्वया ज्ञातव्यं. ततस्तपस्विन्या कश्रितं हे वत्से अथाहं मम स्थानकं प्रति व्रजामि. यतोऽस्मादृशां तपस्विजनानां गृहस्थैः सहातिसहवासो युक्तो न, नक्तं च स्त्री पीयर नर सासरें । संजमियां सहवास | पगपग होय अलखामणां । जो मांगे थिरवास ॥१॥ एवं राजसुतामनुज्ञाप्य सा शीघ्रं ततो निर्गता. तताबमेन तपस्विनीरूपं परित्यज्य स्वकीय रूपं च धृत्वा देवपत्तननगरंप्रति प्रयाणं कृतं. तत्र गत्वा स राझो वनमालिकागृहेऽतिष्टत्. तत्र तेन मोहिनी विद्या स्मृत्वा सर्वेषां मोहनं कृतं. तवारामिकापुत्री दे- ॥४॥ मतीनाम्नी अंबडस्यातीवसुंदररूपेण मोहिता सती निजमातरंप्रति कश्रयामास, हे अंब म. मानेनांवमेन सह पाणिग्रहणं कारय? तत् श्रुत्वा तयांबडस्याग्रे स्वकीयसुतान्निप्रायो ज्ञा EEEEEEEEEEEEEEE 9999999999999999999" For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy