SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अंबम ॥। ४३ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्समीपेऽकयलक्ष्मीकारिणी विद्या वर्त्तते, तत् श्रुत्वा पुनरपि द्विजेनोक्तं तवां स्वकीयस्वयः परावर्त्त कुर्वः तत् श्रुत्वांबडेनापि तथैव कृतं श्रथ तौ द्वावपि मार्गे गतौ कतिचिद्दिवसानंतरं सिंहपुरनगरसमीपे प्राप्तौ, नगरोंद्याने च स्थितौ तत्रांबमेन विमृष्टं यदहं तस्या राजसुताया गृहलाय कपटोपेतमुपायं करोमि, इति विमृश्य तेन ब्राह्मणाय प्रोक्तं यदावाभ्यां पृथक् पृथक् भूत्वा नगरमध्ये गंतव्यं ब्राह्मणेनापि तत्स्वीकृतं. tras: प्रतोख्यां प्रविश्य नगरमध्ये गत्वा तपस्विनीरूपं कृत्वा चतुष्पथे स्थितः, ततरतेन मोहिनी विद्यया नगरवासिलोका व्यामोहिताः, तत्र लोकानामग्रे तया तपस्विन्या क श्रितं जो लोकाः शृएवंतु ? श्रदं सर्वप्रकारं निमित्तं जानामि, अथैषा वार्त्ता नगरमध्ये प्रसृता, तेन पूर्वोक्तेन द्विजेनापि श्रुता, ततोऽसौ शीघ्रं तस्यास्तपस्विन्याः पार्श्वे समागत्य प्रस्तावं च प्राप्य जक्तिजारनम्रांगो भूत्वाऽपृच्छत्, दे जगवति ? मयि कृपां विधाय त्वं कथय ? यन्मम कार्यसिदिविष्यति वा न ? तेनेति प्रश्ने कृते तया विप्रंप्रति कथितं हे विप्र त्वं विद्यया सदाव समागतोऽसि परं सा विद्या ते न प्राप्स्यति, इदं मया कथितं निमित्तं त्वं सत्यं जानी For Private and Personal Use Only चारंत्र ॥ ४३ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy